SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ 1000000 बहुश्रुतस्य बहुश्रुतगुरुनिरपेक्षस्य धर्मदेशनापि कर्तुं न कल्पते । यदुक्तम्-किं इत्तो कहयरं, सम्म अणहिगयसमय10 सब्भावो । अन्नं कुदेसणाए, कट्ठयरागंमि पाडेइ ॥१॥ बहुश्रुतगुरुसमीपे निश्चितं धर्मविचारादि पुनरुपदिशतामबहु श्रुतानामपि बहुश्रुतपर्युपासिनां देशनाधिकारोऽपि सम्भाव्यते इति षष्ठः प्रकारः ६ । कान्यपि वनानि पुनर्यथा फलजलच्छायाभिरामाणि, तादृग्जलाशयोपेतसदाफलसहकारवनवत् । तथा केचिद्गुरवश्चारित्रज्ञानोपदेशैस्त्रिभिरपि निर्निभं सौभाग्यं भजन्ति, श्रीवज्रस्वाम्यादिवत् । अत्र यथा तरूणां सारता फलेन तथा गुरूणां सारता चारित्रेणेति फलेनोपमितं चारित्रम् । यथा च फलस्याप्युद्दमो दुमेषु जलप्रभवः तथा जीवेषु चारित्रलाभोऽपि ज्ञानपूर्वक एव । तथा |चागमः-"पढमं नाणं तओ दया" इत्यादि । यद्वा फललाभेऽपि यथा जना जलं विना सीदन्त्येव, तथा चारित्रलाभेऽपि जीवाः सम्यग्ज्ञानं विना चारित्रस्य पदे पदे कलुषीकरणात्सीदन्तीति जलेनोपमितं सम्यग्ज्ञानम् । तच्चेह प्रस्तावादहुश्रुता|वगाहरूपं ग्राह्यम्, अबहुश्रुतस्योत्सर्गापवादाद्यनभिज्ञत्वेन पदे पदे स्खलनसम्भवात् । तदुक्तम्-अप्पागमो किलिस्सइ, जइ वि करेइ अइदुकरं तु तवं । सुंदरबुद्धीइ कयं, बहुयंपि न सुंदर होइ॥१॥ किञ्च-अबहुस्सुओ तवस्सी, विहरिउ कामो अजाणिऊण पहं । अवराहपयसयाई, काऊण वि जो न याणेइ ॥२॥ इति । यथा च तरूणां छाया बहुपथभ्रहमश्रान्तानां विश्रमार्थमागतानां पथिकानां तापादिशान्तिशैत्यसुखानन्दहेतुः, तथा दुरन्तभवाटवीबम्भ्रमणखिन्नानां कषायदवानलदवथुव्यथितानां भव्यानां मनोविश्रामार्थमागतानां सद्गुरुप्रणीता सम्यग्धर्मदेशना भवभ्रमणजश्रमतापाद्युपशान्ति सम्यक्त्वादिपरिणामरूपं परं शैत्यं विषयादितृष्णाद्युपशमं परानन्दसुखं च पुष्यतीति च्छाययोपमितेति । 000000 0 0000 JanEducation idol For Private Personal use only hainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy