SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ ५८ ॥ बोधकाव्यानि लिखितानि । यथा - शैत्यं नाम गुणस्तत्रैव भवतः स्वाभाविकी स्वच्छता, किं ब्रूमः शुचितां भवन्ति शुचयस्त्वत्सङ्गताऽन्ये यतः । किं चातः परमस्ति ते स्तुतिपदं त्वं जीवितं देहिनां त्वं चेन्नीचपथेन गच्छसि पयः ! कस्त्वां निरोद्धुं क्षमः ॥ १ ॥ सद्वृत्तसद्गुणमहार्घमहार्हकान्त, कान्ताघनस्तनतटोचितचारुमूर्ते ! । आः ! पामरीकठिनकण्ठविलग्नभग्न, हा ! हार हारितमहो भवता गुणित्वम् ॥ २ ॥ जीअं जलबिंदुसमं, संपत्तीओ तरंगलोलाओ । सुविणयसमं च पिम्मं, जं जाणसि तं करिणिज्जासु ॥ ३॥ लज्जिज्जइ जेण जए, मइलिज्जइ निअकुलक्कमो जेण । कंठ्ठट्ठिए वि जीए, तं न कुलीणेहिं ॐ कायवं ॥ ४ ॥ इति । प्रातः श्रीआमोऽपि तत्सदनं प्रेक्षितुं ययौ, अपश्यच्च तानि काव्यानि यथा यथा तथा तथा मो © नष्टो, दुग्धाद्धत्तूरमोहवत् । ततः आमः श्यामास्यो भृशमन्वतप्यत । व्यमृशच्च — मम मित्रं विना कोडन्य एवं बोधयेत् ? इदानीं कथं स्वमास्यं दर्शये, मम वह्निरेव शुद्धिं विधास्यति । धिडे जन्म सकलङ्कमिति ध्यात्वा स तत्रैवादिशच्चिताये पार्श्वस्थान् । तेऽनिच्छन्तोऽपि तं भूपादेशं व्यधुः । इदं राजलोको ज्ञात्वा गुरोरग्रे पूच्चक्रे । ततो गुरुस्तत्र गत्वाऽऽह - राजन् ! ८ किमिदं योषिदहै प्रारब्धम् ? राजाऽऽह - ममास्य दुष्कृतस्य देहत्याग एव प्रायश्चित्तम् । यथा दुर्नय लोकस्य, वयं दण्डमकृष्महि । तथा स्वस्यापि किं नैव, कुर्मः कर्मच्छिदः कृते ॥ १ ॥ गुरुराह - निबद्धं कर्म चित्तेन, चित्तेनैव विमुच्यते । स्मार्त्तादीन् पृच्छ यतः स्मृत्यादिषु सर्वेषां पापानां मोक्षोपाय ऊचे । राज्ञा ते आहूताः, स्वमनः पापमुक्तं, स्मार्त्ता आहुःआयसीं पुत्रिकां वह्नि-ध्मातां तद्वर्णरूपिणीम् । आश्लिष्यन् मुच्यते पापा- चाण्डालीसङ्गसम्भवात् ॥ १ ॥ इति श्रुत्वा नृपस्तां कारयामास । तदालिङ्गनाय सज्जोऽभूत्, तदा पुरोधोवप्पभट्टिभ्यां भूपो भुजयोर्धृतः । उक्तं च ताभ्याम् - रा. 90001 Jain Education Internatio For Private & Personal Use Only 300065566059501 ah उपदेशर० तरंग ६ 1146 11 www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy