________________
1000000
जन् ! कोटिम्भरमात्मानं मा मुधा नाशय, दुष्करकरणाभिप्रायादेव तत्पापं नष्टम् । ततः श्रीगुरुवाग्भिः प्रबुद्धः सः, अमात्यायैः कृतः प्रौढो नगरप्रवेशमहः । अन्यदा धर्मव्याख्यावसरे श्रीवप्पभट्टि नादिधर्मतत्त्वानि प्राह । ततो जैनधर्मी
परीक्षापूर्व राजन्! श्रयेत्याह । राजा प्राह-अर्हतो धर्मो निर्वहत्येव मादृशां परीक्षायां, परं शैवे धर्मे चेतोऽलगद्दढं, तेन | लातं धर्म न मुञ्चे इत्यादि । अन्यच्च भगवन् ! किञ्चिद्वच्मि, भवन्तोऽपि बालगोपालादिकं प्रबोधयन्ति न तु कोविदम् ।
शक्तिश्चेद्वस्तदा मथुरायामागतं हृदि विष्णुं ध्यायन्तं यज्ञोपवीतालङ्कृतनासाग्रन्यस्तदृशं तुलसीमालया पत्रजीवमालया लाच श्लिष्टवक्षःस्थलं कृष्णगुणगायकवैष्णववृन्दवृतं वराहस्वामिदेवस्य प्रासादान्तःस्थं वैराग्याद्गृहीतानशनं पर्यङ्कासनस्थं |
प्रबोध्य जैनमते स्थापयत वाक्पतिराजसामन्तम् । श्रीगुरवस्तत्प्रतिबोधं प्रति प्रतिज्ञाय च चतुरशीतिसामन्तविदुरसहस्र
परिवृता मथुरायां वराहस्वामिमन्दिरं प्रापुः । तं तथास्थं दृष्ट्वा तत्पृष्ठस्थाः सूरयः पेठु:--सन्ध्यां यत्प्रणिपत्य लोकपुरतो बिद्धाञ्जलिर्याचसे, धत्से यच्च परां विल जशिरसा तच्चापि सोढं मया । श्रीर्जातामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं,
मा स्त्रीलम्पट! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥१॥ एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यहरविकृष्टचापमदनक्रोधानलोद्दीपित, शम्भोभिन्नरस समाधिसमये नेत्रत्रयं पातु वः ॥२॥ रामो नाम बभूव हुँ तदबलासीतेति हुन्ताम्पितु-र्वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थ जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः, पूर्वस्मर्तुरवन्तु कोपकोटिलधूभङ्गुरा दृष्टयः ॥ ३ ॥ दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो यः, श्रियं दिशतु केशवः॥४॥ इत्यादि । तच्छ्रुत्वा वाक्पतिः संमुखीभूयोचे-सूरि
10000000000000000
0000000000000000000000
Jain Education in
For Private Personel Use Only
Plainelibrary.org