SearchBrowseAboutContactDonate
Page Preview
Page 144
Loading...
Download File
Download File
Page Text
________________ 1000000 जन् ! कोटिम्भरमात्मानं मा मुधा नाशय, दुष्करकरणाभिप्रायादेव तत्पापं नष्टम् । ततः श्रीगुरुवाग्भिः प्रबुद्धः सः, अमात्यायैः कृतः प्रौढो नगरप्रवेशमहः । अन्यदा धर्मव्याख्यावसरे श्रीवप्पभट्टि नादिधर्मतत्त्वानि प्राह । ततो जैनधर्मी परीक्षापूर्व राजन्! श्रयेत्याह । राजा प्राह-अर्हतो धर्मो निर्वहत्येव मादृशां परीक्षायां, परं शैवे धर्मे चेतोऽलगद्दढं, तेन | लातं धर्म न मुञ्चे इत्यादि । अन्यच्च भगवन् ! किञ्चिद्वच्मि, भवन्तोऽपि बालगोपालादिकं प्रबोधयन्ति न तु कोविदम् । शक्तिश्चेद्वस्तदा मथुरायामागतं हृदि विष्णुं ध्यायन्तं यज्ञोपवीतालङ्कृतनासाग्रन्यस्तदृशं तुलसीमालया पत्रजीवमालया लाच श्लिष्टवक्षःस्थलं कृष्णगुणगायकवैष्णववृन्दवृतं वराहस्वामिदेवस्य प्रासादान्तःस्थं वैराग्याद्गृहीतानशनं पर्यङ्कासनस्थं | प्रबोध्य जैनमते स्थापयत वाक्पतिराजसामन्तम् । श्रीगुरवस्तत्प्रतिबोधं प्रति प्रतिज्ञाय च चतुरशीतिसामन्तविदुरसहस्र परिवृता मथुरायां वराहस्वामिमन्दिरं प्रापुः । तं तथास्थं दृष्ट्वा तत्पृष्ठस्थाः सूरयः पेठु:--सन्ध्यां यत्प्रणिपत्य लोकपुरतो बिद्धाञ्जलिर्याचसे, धत्से यच्च परां विल जशिरसा तच्चापि सोढं मया । श्रीर्जातामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं, मा स्त्रीलम्पट! मां स्पृशेत्यभिहितो गौर्या हरः पातु वः॥१॥ एक ध्याननिमीलनान्मुकुलितं चक्षुर्द्वितीयं पुनः, पार्वत्या विपुले नितम्बफलके शृङ्गारभारालसम् । अन्यहरविकृष्टचापमदनक्रोधानलोद्दीपित, शम्भोभिन्नरस समाधिसमये नेत्रत्रयं पातु वः ॥२॥ रामो नाम बभूव हुँ तदबलासीतेति हुन्ताम्पितु-र्वाचा पञ्चवटीवने विचरतस्तस्याहरद्रावणः । निद्रार्थ जननीकथामिति हरेर्तुङ्कारिणः शृण्वतः, पूर्वस्मर्तुरवन्तु कोपकोटिलधूभङ्गुरा दृष्टयः ॥ ३ ॥ दर्पणार्पितमालोक्य, मायास्त्रीरूपमात्मनः । आत्मन्येवानुरक्तो यः, श्रियं दिशतु केशवः॥४॥ इत्यादि । तच्छ्रुत्वा वाक्पतिः संमुखीभूयोचे-सूरि 10000000000000000 0000000000000000000000 Jain Education in For Private Personel Use Only Plainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy