SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू०वि० तरग ६ ॥ ५९॥ 90000000000000000 मिश्राः ! किमस्मत्पुरतः शृङ्गाररौद्राङ्गं पद्यपाठं कुरुध्वे, सूरयः-युष्मद्देवाशिषः पठन्तःस्म, यथारुचि हिश्रोतुः पुरः पठनीयम् । वाक्पतिः यद्यप्येवं तथापि मुमुक्षवो वयमासन्नं निधनं ज्ञात्वा इह परमब्रह्मध्यातुमायाताः स्म, सूरयः-किं तर्हि रुद्रादयो मुक्तिदातारोन भवन्तीति मनुध्वे ? वाक्पतिः--एवं संभाव्यते । सूरयो बभाषिरे-तर्हि यो मुक्तिदानक्षमस्तं शृणु पठामः-जं दिट्ठी करुणातरंगियफुडा एयरस सोम्म मुहं, आयारो पसमागरो परियरो संतो पसन्ना तणू । तं मन्ने जरजम्ममच्चुहरणो देवाहिदेवो जिणो, देवाणं अवराण दीसइ जओ नेयं सरूवं जए॥१॥वाक्पतिः-स जिनः वास्ते ? सूरयः-स्वरूपतो मुक्ती, मूर्त्तितस्तु जिनायतने । ततः श्रीआमनृपकारिते प्रासादे श्रीजिनमूर्ति दर्शयित्वा तं प्रतिबोध्य जैनधर्म प्रति|पाद्य कियद्भिर्दिनैः किन्यकुछ प्राप्ताः, चरैः प्रागपि ज्ञातवृत्तान्तो राजा तत्संमुखं गत्वा समहं तान् प्रावेशयत् ।राजाह-- भगवन्नद्भुतं प्रभूणां वचःसामर्थ्य, सोऽपि यत् प्रतिबोधितः । प्रभुः प्राह-अथ का शक्तिर्मम यत्त्वं न बुध्यसे । राजाह-सम्यग्बुद्धोऽस्मि, त्वद्धर्मोऽस्तीति निश्चितम् । माहेश्वरं पुनर्धर्म, मुञ्चतो मे महाव्यथा ॥१॥ तेन हे भगवन् ! पृच्छामि को मे| पूर्वभवः? प्रधाना अपि तदा प्राहुः-भगवन्! प्रसद्य नृपपूर्वभवः कथ्यताम् । ततः प्रभुः प्रश्नचूडामणिशास्त्रबलेन तं प्राह-शृणु भूपते ! कालिञ्जराख्यस्य गिरेः शाल दुमोलस्थशाखाबद्धभुजद्वयोऽधोमुखो जटाकोटिसंस्पृष्टभूतलो व्यह्ने व्यहे मिताहारी रागादिरहितः साग्रं वर्षशतं घोरं तपस्तत्वायुःप्रान्ते त्वं राजाऽभूः। यदि न प्रत्ययस्तदा सुभटान् प्रेषय, अद्यापि तत्तरोरधस्था जटा आनायय । इति श्रुत्वा नृपो जटा आनाययत् । मुनीन्द्रोऽयमहो! ज्ञानी कोऽप्यद्भुत इति प्रशंसां चक्रे च । का अन्यदा प्रपञ्चलक्षैरपि दुर्ग्राह्यं राजगिरिनगरं राजा रुरोध। तत्र समुद्रसेनो राजा, स प्राकारः कथमपि ग्रहीतुं न शक्यते ।। 1000000000000000000 जज Jain Education Internet For Private Personel Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy