SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ பருருருருரு.இரு 0000000000000000000000 ततो राजा सूरि पप्रच्छ-भगवन् ! कथं ग्राह्योऽयं प्राकारः? सूरिः प्रश्नचूडामणिशास्त्राद्विचार्याब्रवीत्-पौत्रस्ते भाज इमं ग्रहीष्यति । ततो हठाद्राजा तत्रैव द्वादशवर्षाण्यस्थात्, ततो दुन्दुकनाम्नः सुतस्य सुतोऽजनि । स च पर्यङ्किकान्यस्त प्रधानैर्जातमात्र एवं दुर्गासन्नमानीतस्तन्मुखं संमुखं कृत्वा स दुर्गो गृहीतः । परं दुर्गाधिष्ठाता यक्षः प्रतोलीस्थो जना हन्ति । ततस्तत्र गत्वा राज्ञोक्तम्-लोकान् मुक्त्वा मामेव घातय । ततो नृपस्य सत्त्वेन स तुष्टो जनोपद्रवान्निवृत्तो मत्रा प्रपेदे । आमो मित्रयक्षपाचे स्वायुर्मानं पप्रच्छ, षण्मास्यामेव शेषायां कथयिष्यामीत्युक्त्वा यक्षस्तिरोऽभूत् । अवसरे चल तदबीत्-गङ्गान्तर्मागधे तीर्थे नावाऽवतरतस्ते मृत्युरस्ति । जलामं निर्यान्तं दृष्ट्वा तदभिज्ञानं ज्ञेयम् । राजन्! प्रेत्याथमाचरेति च । ततो राजा श्रीगुरूपदेशान्महता विस्तारेण श्रीशत्रुञ्जययात्रां कृत्वा दिगम्बरगृहीतं श्रीगिरिनारतीर्थमवाल यत् । ततः स्वं पूरं प्राप । दुन्दुकं राज्ये निवेश्य प्रजाः क्षमयित्वा गङ्गातीरस्थमागधतीर्थ प्रति चलनावमारुरोह मूरिण |सह, तन्मध्ये धूमनिर्गमं दृष्ट्वा व्यन्तराख्याते स्मृते सूरिरामनृपमाह-प्रान्तेऽपि जैन धर्म प्रपद्यस्व । ततो राजा जैन या प्रपद्योत्तमार्थमसाधयन्नमस्कराराधनपरः। ततः श्रीबप्पभट्टिगुरुः कन्यकुलं प्राप्तः स्वगच्छमपालयदिति । एते श्रीवा ट्टिगुरवःश्रीवामनृपं दुष्प्रतिबोधमपि मनोऽनुगतसमस्याकवित्वादिगोष्ठया यथा तन्मनोऽनुवृत्तितः तस्यैहिकापन्निस्तारणत पायप्रकटनादिसमाचरणेन प्रीणयन्तो मैत्रीवृत्त्या प्रत्यबोधयन् धर्मःमनाग नृपस्यानानुकूल्यं ज्ञात्वा च दूना देशान्तर व्यहार्दुस्तेन मित्रतुल्या एवमन्येऽपीति कृता मित्रदृष्टान्तभावना ॥ बन्धुत्ति-यथा बन्धुः सदापि सस्नेहहृदय एव निजबन्धुं शिक्षयति हितादि यथावसरं, परं तथाविनयोपचार .கதிருருருருருருருருரு Jan Education inte For Private Personel Use Only Masalnelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy