________________
பருருருருரு.இரு
0000000000000000000000
ततो राजा सूरि पप्रच्छ-भगवन् ! कथं ग्राह्योऽयं प्राकारः? सूरिः प्रश्नचूडामणिशास्त्राद्विचार्याब्रवीत्-पौत्रस्ते भाज इमं ग्रहीष्यति । ततो हठाद्राजा तत्रैव द्वादशवर्षाण्यस्थात्, ततो दुन्दुकनाम्नः सुतस्य सुतोऽजनि । स च पर्यङ्किकान्यस्त प्रधानैर्जातमात्र एवं दुर्गासन्नमानीतस्तन्मुखं संमुखं कृत्वा स दुर्गो गृहीतः । परं दुर्गाधिष्ठाता यक्षः प्रतोलीस्थो जना हन्ति । ततस्तत्र गत्वा राज्ञोक्तम्-लोकान् मुक्त्वा मामेव घातय । ततो नृपस्य सत्त्वेन स तुष्टो जनोपद्रवान्निवृत्तो मत्रा प्रपेदे । आमो मित्रयक्षपाचे स्वायुर्मानं पप्रच्छ, षण्मास्यामेव शेषायां कथयिष्यामीत्युक्त्वा यक्षस्तिरोऽभूत् । अवसरे चल तदबीत्-गङ्गान्तर्मागधे तीर्थे नावाऽवतरतस्ते मृत्युरस्ति । जलामं निर्यान्तं दृष्ट्वा तदभिज्ञानं ज्ञेयम् । राजन्! प्रेत्याथमाचरेति च । ततो राजा श्रीगुरूपदेशान्महता विस्तारेण श्रीशत्रुञ्जययात्रां कृत्वा दिगम्बरगृहीतं श्रीगिरिनारतीर्थमवाल यत् । ततः स्वं पूरं प्राप । दुन्दुकं राज्ये निवेश्य प्रजाः क्षमयित्वा गङ्गातीरस्थमागधतीर्थ प्रति चलनावमारुरोह मूरिण |सह, तन्मध्ये धूमनिर्गमं दृष्ट्वा व्यन्तराख्याते स्मृते सूरिरामनृपमाह-प्रान्तेऽपि जैन धर्म प्रपद्यस्व । ततो राजा जैन या प्रपद्योत्तमार्थमसाधयन्नमस्कराराधनपरः। ततः श्रीबप्पभट्टिगुरुः कन्यकुलं प्राप्तः स्वगच्छमपालयदिति । एते श्रीवा ट्टिगुरवःश्रीवामनृपं दुष्प्रतिबोधमपि मनोऽनुगतसमस्याकवित्वादिगोष्ठया यथा तन्मनोऽनुवृत्तितः तस्यैहिकापन्निस्तारणत पायप्रकटनादिसमाचरणेन प्रीणयन्तो मैत्रीवृत्त्या प्रत्यबोधयन् धर्मःमनाग नृपस्यानानुकूल्यं ज्ञात्वा च दूना देशान्तर व्यहार्दुस्तेन मित्रतुल्या एवमन्येऽपीति कृता मित्रदृष्टान्तभावना ॥
बन्धुत्ति-यथा बन्धुः सदापि सस्नेहहृदय एव निजबन्धुं शिक्षयति हितादि यथावसरं, परं तथाविनयोपचार
.கதிருருருருருருருருரு
Jan Education inte
For Private
Personel Use Only
Masalnelibrary.org