SearchBrowseAboutContactDonate
Page Preview
Page 93
Loading...
Download File
Download File
Page Text
________________ @00000000000000000000 मुग्धानां स्वर्णमयत्वबुद्धिहेतुत्वेन साराणीव प्रतिभासन्ते इति साराणि । यद्वा बहिःसारत्वं प्रकारान्तरेण भाव्यते, तथाहि-यथाभरणानि कुलस्त्रियो वस्त्राद्याच्छादनेन गुप्तानि परिदधति न तथा गणिकाः, ताभिरनाच्छादनेन स्फुटवृत्त्यैवा-16 ङ्गदकुण्डलादीनां परिधानात् । तेन बहिोतमानताप्रतिभासात्तानि बहिःसाराणीति । तैश्चाखण्डैः शुद्धाभरणवत् शो-10 भादि स्यात् , ग्रहणकादौ मुक्तैश्च तत्स्वरूपानभिज्ञा मुग्धा द्रव्याद्यर्पयन्ति, भग्नस्तु नकोऽप्यर्थः सिध्यतीतिद्वितीयः । तथा गृहिणां व्यवहारिणामाभरणानि सर्वस्वर्णमयत्वादन्तर्निघटत्वात्साराणि, बहिश्च तादृक्प्रौढरत्नादिजटितत्वाभावात्तद्योषिदादिभिर्वस्त्राच्छादनादिना गुप्तवृत्त्या परिधानेन वा राजाभरणापेक्षयाऽनुदरा कन्येत्यादिवदल्पसारत्वादसाराणि, तानि | चाखण्डानि भग्नानि वाऽर्थलाभादिकार्यकारीण्येवेति तृतीयः । तथा राज्ञामाभरणानि प्राग्वदन्तःसाराणि बहिरपि च लक्ष-10 कोट्यादिमूल्यरत्नादिजटितत्वान्निर्भयत्वेन पुंभिर्नुपयोषिद्भिश्च स्फुटवृत्त्यैव परिधानादिना वा रविकिरणादिवद् द्योतमान-2 त्वेन साराण्येव । तैश्चाखण्डैः सुखमातिरेकोत्पत्तेर्भग्नैरपि स्वर्णमाणिक्यादिमूल्योत्पत्तेश्चाभीष्टार्थसिद्धिरेवेति चतुर्थः । एवं गुरवोऽन्तर्बहिश्च श्रुतेन सताऽसता च चतुष्प्रकारा ज्ञेयाः, अन्तर्बहिश्चासाराः१ अन्तरऽसारा बहिःसाराः २, अन्तःसारा बहिरसाराः ३, अन्तर्बहिश्च साराः । तत्र केषांचित्पार्श्वस्थादीनामन्तहृदयेन श्रुतं सम्यक् श्रीजिनागमरूपं तदऽश्रद्धानात् लेशतोऽपि तद्भावनाद्यभावाद्वा, अश्रद्धानादि च तल्लिङ्गस्य महाव्रताराधनावश्यकादिसम्यक्रियाषड्जीवरक्षापरिणामपालनप्रयत्नादिसंवेगकषायोपशमतत्त्वभावनादेरदर्शनात् । प्रत्युत “दगपाणं पुप्फफलं, अणेसणिजं गिहत्थकिच्चाई” इत्यादिप्रमादानां स्फुटवृत्त्यैवासेवनोपलम्भात् , पार्श्वस्थादिषु ह्येतेऽनाचाराः स्फुटमेवोपलभ्यन्ते। तथाहि-सनि-19 000000000000000000000 Jain Education For Private Personal Use Only HOMw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy