SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ 6900000000000000000000 जिइंदिअस्स, अज्झप्पजोगे गयमाणसस्स । किं मज्झ एएण विचिन्तिएण, सकुण्डलं वा वयणं नवत्ति? ॥१॥इति तामपूरयत् । तच्छ्रुत्वा चमच्चक्रे पृथ्वीशक्रः यतः-क्षणादसारं सारं वा, वस्तु सूक्ष्मं परीक्षते । निश्चिनोति मरुत्तूर्ण, तूलोच्चयशिलोच्चयो ।॥ १॥ ततः प्रतिबुद्धः प्रपन्नवान् जिनधर्म, क्रमाच्छिवपदमपीति । तथा धारयति यथोक्तं धर्माऽधर्मादिका वस्तुतत्त्वमिति धारकः, स धर्मस्य योग्यः । 'अणिमिसनयणा मणकजसाहणा पुप्फदामअमिलाणा। चउरंगुलेण भूमि, न छिबंति सुरा जिणा विति ॥१॥ इतिगाथाधारकरीहिणेयवत् , उपशमविवेकसंवरेतित्रिपदीधारकचिलातीपुत्रवत् , सर्वत्र ध्यातसमता-रुचिमुच्येत पातकात् । क्रूरकर्माऽपि तिमिरैः, कृतदीप इवाऽऽलयः ॥१॥ इतिश्लोकधारककेसरिचौरवत् , श्रीवर्धमानजिनसमवसरणाऽऽगततद्देशनाधारकाऽऽधारकैकचित्तेतिप्रसिद्धाऽभिधानकुमारद्वयवच्च । तत्सम्बन्धश्च 'बोहीए तेण नाएणेति' दिनकृत्यगाथावृत्ते यः। ततश्चाधारकोऽयोग्य इति निदर्शितम् । तथा वस्त्ववस्तुनोः | कृत्याकृत्ययोः स्वपरयोर्वा विशेष जानातीति विशेषज्ञः, स धर्मस्याहः। तदुक्तम्-"वत्थूणं गुणदोसे,लक्खेई अपक्खवायभावेणं। पाएण विसेसन्न , उत्तमधम्मारिहो तेण॥१॥"अथवा विशेषमात्मन एव गुणदोषाधिरोहलक्षणं जानातीति विशेषज्ञः,यदुक्तम्“प्रत्यहं प्रत्यवेक्षेत, नरश्चरितमात्मनः। किं नु मे पशुभिस्तुल्यं,किं नु सत्पुरुषैरिति॥१॥"श्रीधर्मदासगणिभिरपि,“जो न वि दिणे दिणे सं-कलेइ के अन्ज अजिआ मि गुणा। अगुणेसु अनहु खलिओ,कह सोउ करिज अप्पहि॥१॥" यद्वा विशेषमात्मनोगत्या दिलक्षणं जानातीति विशेषज्ञः, तथा चाऽऽह-इहोपपत्तिर्मम केन कर्मणा?, कुतःप्रयातव्यमितो भवादिति। विचारणा यस्य न जायते हृदि, कथं स धर्मप्रवणो भविष्यति ?॥१॥ अथवा विशेष कालाधुचिताङ्गीकारादिलक्षणं, यद्यत्र कालादौ हातुमुपा 90000000000000 उ.६ - Jain Education a l For Private Personel Use Only aainelibrary.org -
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy