SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ 100 यक्तं तदादिस्वरूपमित्यर्थः, तदरीक्षाय तीब्रोदरव्यथावादिया काकिणीमध्यपथप्रपन्नामविशेषज्ञो योग्यः उपदेशर० तरंग १३ सू० वि० ॥३१॥ 00000000ोलछ दातुं वा युक्तं तदादिस्वरूपमित्यर्थः, तं वेत्ति, तथा प्रवर्तते च यः स विशेषज्ञः । प्रदीपपात्रे रभसतस्तैलक्षेपाद् भूगतेन तैलेनोपानदभ्यञ्जकस्य श्वशुरस्यौदार्यादिपरीक्षायै तीव्रोदरव्यथावादिवधूजठरपीडोपशमनिमित्तमामलकप्रमाणमौक्तिकप्रवालाऽऽदिचूर्णरोट्टककारकश्रेष्ठिवत् । तथा च वधू प्रति तच्छ्रेष्ठिवचः--यः काकिणीमप्यपथप्रपन्नामन्वेषते निष्कसहस्रतुल्याम् । कालेन कोटिष्वपि मुक्तहस्तस्तस्यानुबन्धं न जहाति लक्ष्मीः ॥१॥ एवं धर्माधिकारेऽपि विशेषज्ञो योग्यः, यदागमः-सवत्थ संजमं, संजमाओ अप्पाणमेव रक्खिज्जा। मुच्चइ अइवायाओ, पुणो विसोही नयाविरई ॥१॥ विशेषज्ञविषया दृष्टान्ताश्चाथ श्रीअभयकुमारमन्त्रिश्रीवनस्वामिश्रीमदायरक्षितसूर्यादयोऽवगन्तव्याः । तथाऽप्रमत्तो निद्राविषयकथामद्यादिप्रमादरहितः, स धर्मस्य योग्यः, सूरप्रभनृपादिवत् । प्रमादिनो धर्मश्रद्धानादेरप्यनुत्पत्तेः, शशिनृपादेरिव। तदुक्तम्- "पापाऽऽसक्ते चेतसि, धर्मकथाः स्थानमेव न लभन्ते । नीलीरक्ते वाससि, कुङ्कुमरागो दुराधेयः॥१॥ इति । स्थिरो नाम एकाऽग्रचित्तः, स धर्मस्य योग्यः, अस्थिरचित्तानां क्षीरास्रवादिलब्धिभिरपि बोधयितुमशक्यत्वात् । का एकचित्ताभिधकुमारद्वयमध्यात् श्रीवीरवचनाऽप्रतिबुद्धकुमारवत् । जितान्यत्यासक्तिपरिहारेण वशीकृतानीन्द्रियाणि स्पर्शनादीनि येन स जितेन्द्रियो धर्मोपदेशानां योग्यः। अजितेन्द्रियो हि विषयतृष्णया बाध्यते, तद्बाधितश्च न श्रद्धत्ते हितोपदेशाद्यैहिकमपि, दूरे धर्मस्य कथाऽपि, सीतारूपाक्षिप्तरावणनृपवत्, सरस्वतीसाध्वीरूपाक्षिप्तगर्दभिल्लनृपादिवत् , का सुकुमालिकाराज्ञीस्पर्शाऽऽसक्तजितशत्रुनृपवच्च । तत्संबन्धसंग्राहकः श्लोकश्च यथा-बाहुभ्यां शोणितं पीत-मुरुमांसं च भक्षितम् । भर्ता च निहितः कूपे, साधु साधु पतिव्रते ! ॥१॥ इति । ततो जितेन्द्रिय एव धर्मस्य योग्यः, एतेऽर्थिप्रभृ 000000000000 Jain Education Interational For Private Personel Use Only Khainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy