________________
उपदेशर० तरंग ९
990000000
मनिसन्दर श्रीमहानिशीथप्रसिद्धश्रीधर्मघोषसूरिभागिनेयमुनिचन्द्रस्येव, यथाच्छन्दादीनामपि च, तदुक्तम्-मिच्छाइ बहुविअप्पं, सू० वि० उस्सुतं आयरंति सयमेव । अन्नेसि पण्णवन्ति अ, जे जाणह ते अहाच्छन्दे ॥१॥ इत्तो वि अ तेसिमुवस्संयमि
तुडिवससमागओ साहू । तेसिं धम्मकहाए, कुणइ विधायं सइ बलंमि ॥ २ ॥ इहरा ठवेइ कण्ण, तस्सवणा मिच्छमेइ साहू वि । अबलो किमु जो सड्डो, जीवाजीवाइअणभिण्णो ॥ ३ ॥ अवसरौचित्यादिचतुराणां केषाञ्चित्पुनरुप देशाः पात्रादिविशेषेण यथोत्तरं धर्मबीजस्य करणा भवन्ति, कुर्वन्तीत्यनटि करणाः, एवं हरणा इत्यत्रापि । धर्मबीजस्ये त्यत्र षष्ठीलोपः प्राकृतत्वात् । श्रीधर्मघोषसूरयोऽत्र दृष्टान्तः । तथाहि--साकेतपुरे समरकेतुनृपसुरसुन्दरीपुत्रः
सागरचन्द्रो द्वात्रिंशत् ३२ कन्यापतिः श्रीधर्मघोषसूरिसमीपे प्रव्रजितः । जातो युगप्रधानागमः । सूरिभागिनेयो II मुनिचन्द्रः श्रुतमात्रग्राही गर्वितोऽभावितार्थः, सूरयः सागरचन्द्रं स्वपदे संस्थाप्यानशनेन स्वर्गताः । मुनि
चन्द्रः प्रद्विष्टः पृथग विहरति । समायातः साकेते, तत्थ य पुचि धम्मघोससूरीहिं जे केई सासणपडिणीअभावं उवगया तेवि तहाविहदेसणाए मणयं उवसामिआ आसि, जहा पिच्छह जइ जरठक्कुरोवि ओलगिजइ फलस्थीहि ता देवो इहलोगपरलोगत्थीहिं किं न सेविजइ। न य देवगुणा परोक्खे देवे विआणि तीरंति । अस्थि पुण परलो गपुण्णपावाई, अत्थि तप्परूवगो कोवि, देवोवि सोवि अ आरादंसीहिं न नजइ । तम्हा अविसेसेण देवं दळुण पणामो कायबो । तदाययणस्स पडिअरणपूआइसु पयट्टिअचं, जो चेव एआण मज्झे देवाहिदेवो भविस्सइ, तत्तो चेव
34-2596
॥७६॥
0 000000
Jain Education
For Private & Personel Use Only
ainelibrary.org