________________
मुनिसुन्दर सू० वि०
॥ ३८ ॥
U
तथा गणिकाभरणवत्केचिदन्तरसाराः प्रागुक्तयुक्त्या, बहिस्तु साराः पाठतो नवपूर्व्यवधि श्रीजिनवचनाध्ययनाध्यापनोपदेशाद्याडम्बरभृत्तया स्युः । अङ्गारमर्दकाचार्यादिवत् । तथाहि श्रीविजयसेनसूरेः शिष्यैः स्वप्ने सूकरो ॐ गजकलभशतपञ्चकेन परिवृतो ददृशे कथितं गुरोः, सोऽवोचत् - अभव्यः कश्चित्सपरिकरः समायास्यति । तद्दिन ॐ एवागतो रुद्रदेवनामाचार्यः शतपञ्चकेन साधूनां कृतोचिता प्रतिपत्तिः । निशि परीक्षार्थ गुरुभिरुक्तः स्थण्डिलमार्गे विकीर्णाः साधुभिरङ्गारास्ततस्ते आगन्तुकाः साधवस्तेषु पादपातात् किशिकिशिकाशब्दमाकर्ण्य सानुक्रोश मिथ्या दुष्कृतH मिति वदन्तो निवर्तन्ते स्म । रुद्रदेवस्तु श्रीविजयसेन गुरुकृत संकेतवशादागन्तुकसाधुषु निद्राणेषु स्वयं प्रस्रव - ॐ णव्युत्सर्जनार्थ गच्छंस्तथैवाङ्गारेषु किशिकिशिकाशब्दं श्रुत्वा हृष्यन् गाढतरं तान् संमर्द्य प्रावोचत् अहो ! अर्हद्भिरे७ तेऽपि जीवा इत्युक्ताः । दृष्टं तत् प्रतिजाग्रद्भिर्मुनिभिः प्रभाते गुरुस्तच्छिष्यानुपपत्तिभिः प्रत्याय्याभन्योऽयमिति Q तं बहिश्चकार । तच्छिष्याः पुनः सर्वे कृत्वा तपो गता दिवं ततश्युत्वा ते सर्वे राजकुलेषूत्पन्ना राजानोऽॐ भूवन् । अन्यदा ते सर्वेऽपि वसन्तपुरे कनकध्वजभूपतिकन्यास्वयंवरमण्डपे जग्मुः । स च रुद्रदेवस्तदा नानाविधासु योनिषु भ्रमन् करभो बभूव । तं चारोपितबृहद्भारं जराजीर्णशरीरं महाकायं कृतार्त्तनादं तत्र ते ददृशुः । तं पश्यतां चाविरभूत्तेषां तस्योपरि करुणा, संजातं जातिस्मरणम् । तदनुसारेण विज्ञातं तैरेष सोऽस्मद्गुरुः । अहो ! विचित्रः संसारो, य-ॐ तादृशीं ज्ञानलक्ष्मीमवाप्य हृदयेभावतोऽश्रद्दधानो वराकोऽयमिमामवस्थां लेभे, अनन्तं च भवं लप्स्यत इति । कृपया विमोच्य तं सर्वेऽपि निष्क्रान्ता इति । एते चाऽभव्या दूरभव्या वा वहिर्गुर्वाकारधारिणोऽप्यन्तः श्रीअर्हद्वचनश्र
Jain Education
For Private & Personal Use Only
उपदेशर० तरंग १५
॥ ३८ ॥
w.jainelibrary.org