SearchBrowseAboutContactDonate
Page Preview
Page 99
Loading...
Download File
Download File
Page Text
________________ द्धानादिरहितत्वेनानन्तभवजलधिपातिन इत्यन्तरसारा बहिश्च साराः । इत्युक्ता द्वितीयभङ्गपातिनः कुगुरवः २ ॥ तथा केचिद् व्यवहार्याभरणवदन्तः सारा बहिश्वासाराः । तथाहि - केषांचिदन्तर्हृदये श्रुतमस्ति श्रीजिनवचनसम्यगुश्रद्धानादिरूपं, तल्लिङ्गस्य षड्जीवरक्षापरिणामनिश्छद्मवृत्तितत्पालनप्रयत्नादेर्दर्शनात्, न पुनर्बहिः, तादृगू ज्ञानावरणकर्मोदयादिना पाठादौ श्रुतस्यानुल्लासात्, मापतुषसाध्वादीनामिव, प्रमादतो वा तदपाठात् यवराजर्ष्यादीनामिव । तथाहि - विशालायां यवो नामराजा, तस्याङ्गजो गर्द भिल्लः, सुताऽणुलिका, अमात्यो दीर्घपृष्ठश्च । नृपोऽन्यदा निशान्त्ययामे प्रबुद्धोऽचिन्तयत्- नूनं प्राग्भवे किमप्यद्भुतं सुकृतं कृतं मया, तस्य प्रभावाद् अब्धिमेखलां भुवमखण्डिताज्ञः शास्मि, एषा गजादिसंपन्मे, मद्देशे न दुर्भिक्षाद्यपि । तत्पुनः सुकृतं कुर्वे, यतः आगामी भवोऽपि सुन्दरः स्यादित्यादि । ततः प्रातः सुतं राज्ये न्यस्य हितमनुशिष्य च वनप्राप्तान् गुरून्नत्वा तदुपान्तेऽग्रहीद् व्रतम् । तीव्रं तपस्तप्यते वैयावृत्यरसतः सह गुरुभिर्विहरति, परं गुरुभिर्बहूतेऽपि श्रुतं न पठति । "वृद्धोऽहं मम नायाति पाठ" इत्यादि ब्रूते । अन्यदा लाभं दृष्ट्वा श्रीगुरुभिः सुतं प्रतिबोधयितुं विशालायां प्रहितः । गुरुवचः शिरसा प्रपद्य चलितः । पथ्यचिन्तयत्-मम पाठः स्वल्पोऽपि नायाति, किं पुत्रस्यान्येषां चोपदेक्ष्यते ? इति । अत्रान्तरे क्वचित्क्षेत्रे यवधान्यं भक्षयितुकामं भिया चपलदृशं खरं प्रति क्षेत्रपालेन गाथैका प्रोचे - “ओहाविसी पहावसी, ममं चेव निरिक्खसी । लक्खिओ ते अभिप्पाओ, जवं पत्थेसि गद्दहा ॥ १ ॥” तां श्रुत्वाऽमोघायुधं प्राप्तमिवामन्यत राजर्षिः, विद्यावत्तां स्मरन्न समया ग्रामं रममाणेषु शिशुषु एकेन काष्ठखण्डरूपाणुल्लिका क्षिप्ता, सान्यैः शिशुभिर्गवेषयद्भिर्न दृष्टा । तावदेकेन शिशुना गाथोक्ता - अओ गया तओ गया, जोइज्जंती न दीसई । अम्हे न दीडा तुम्हे Jain Education International For Private & Personal Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy