SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ @@@ विधाय व्रतभङ्गं च, दासीदासत्वमिच्छताम् ॥ २८ ॥ गृह्णतां मुञ्चतां भूयो, भूयः पाशुपतं व्रतम् । भेषजादिप्रयोगेण, यूकालक्षं प्रणिन्नताम् ॥२९॥ नरास्थिभूषणभृतां, शूलखट्वाङ्गवाहिनाम् । कपालभाजनभुजां, घण्टानू पुरधारिणाम् ॥३०॥ मद्य-5 मांसाङ्गनाभोग-प्रसक्तानां निरन्तरम् । पूतानुबद्धघण्टानां, गायतां नृत्यतां मुहुः॥ ३१ ॥ तथा-अनन्तकायकन्दादिफलमूलदलाशिनाम् । कलत्रपुत्रयुक्तानां, वनवासजुषामपि॥ ३२॥ तथाहि-भक्ष्याभक्ष्ये पेयापेये, गम्यागम्ये समात्मनाम् । योगिनाम्ना प्रसिद्धानां, कौलाचार्यान्तवासिनाम् ॥३३॥ अन्येषामपि जैनेन्द्र-शासनास्पृष्टचेतसाम् । वधर्मःव फलं तस्य ? तस्य स्वाख्यातता कथम् ॥३४॥ इति । इत्युक्ता बहिरन्तरसाराः प्रथमभङ्गानुसारिणः कुगुरवः, एते च प्रथमभङ्गाभरण वद्गुर्वाकारधारिणोऽपि वाहिकमुग्धमिथ्यागमोहाज्ञानान्धितचेतस्कजनमान्याः। अपि च स्फुटारम्भाधर्मप्रवृत्तदेवलद्रव्यपरिभोगपरोपतापितया कुकर्मादिभिर्विज्ञजनाऽवज्ञास्पदत्वेनेह लोकेऽपि न तथा पूजासुखादिभाजः । नित्याजीविकाIsपत्योद्वाहनादिचिन्ताकृषिराजसेवादिभिः प्रायो दुःखिता एव च, प्रेत्य च नृपाधिकारनिमित्तज्योतिषकथनादिमहार म्भप्रवर्तनादिपापैः प्रायो निरयादिदुर्गतिगामिन एवेति । तदुक्तं-"नरिंदनेमित्तिआ य जोइसिआ” इति पद्मचरित्रे नरक-1 गामिजीवाधिकारे । लौकिकैरप्युक्तम्-अधिकारात्रिभिर्मासैाठपत्यात्रिभिर्दिनैः । शीघ्रं नरकवाञ्छा चेदिनमेकं पुरोहितः ॥१॥" लोकोत्तरगुरूनप्याश्रित्यागमेऽपि-पुल्लेव मुठ्ठी जह से असारे, अयंतिए कूडकहावणे वा । राढामणीवेरुलिअप्पगासे, अमहग्घए होइ हु जाणएसु ॥१॥ तमंतमेणेव हसे असीले, सया दुही विप्परियासुवेइ । संधावई नरगतिरिक्खजोणिं, मोणं|| विराहित्तु असाहुरूवे ॥२॥” इत्यादि विंशे श्रीउत्तराध्ययने १॥ परिणो कथम्? चायन्तियाविनवासजुषाहाना, गायत @@@@@@@@@@@@@00000 பருருருருரு EEEEEEE Jain Educationa l For Private Personel Use Only Fw.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy