SearchBrowseAboutContactDonate
Page Preview
Page 96
Loading...
Download File
Download File
Page Text
________________ उपदेशर० तरंग १५ @ @ मनिसन्दरास्वल्पेष्वप्यपराधेषु, क्षणाच्छापं प्रयच्छताम् । लौकिकानामृषीणां न, क्षमालेशोऽपि दृश्यते ॥११॥ जात्यादिमददर्वत्त-प- सू०वि०रिनर्तितचेतसाम् । क्व मार्दवं द्विजातीनां, चतुराश्रमवर्तिनाम् ! ॥१२॥ दम्भसंरम्भगर्भाणां, बकवृत्तिजुषां बहिः। भवेदार्ज 10वलेशोऽपि, पाखण्डव्रतिनां कथम् ? ॥१३॥ गृहिणीगृहपुत्रादि-परिग्रहवतां सदा । द्विजन्मनां कथं मुक्ति-लोभैककुल॥३७॥ वेश्मनाम् ?॥१४॥अरक्तद्विष्टमूढानां, केवलज्ञानशालिनाम् । ततो भगवतामेषां, धर्मस्वास्यातताऽर्हताम् ॥१५॥रागाद् द्वेषातथा मोहात्, भवेद्वितथवादिता । तदभावे कथं नामाहतां वितथवादिता? ॥ १६॥ ये तु रागादिभिर्दोषैः, कलुषीकृत-|| चेतसः । न तेषां सुनृता वाचः, प्रसरन्ति कदाचन ॥ १७ ॥ तथाहि-यागहोमादि, कम्ाणीष्टानि कुर्वताम् । वापीकूपकातडागादी-न्यपि पूर्तान्यनेकशः ॥ १८ ॥ पशूपघाततः स्वर्ग-लोकसौख्यं च मार्गताम् । द्विजेभ्यो भोजनैर्दत्तैः, पितृतृप्ति |चिकीर्षताम् ॥१९॥ घृतयोन्यादिकरणैः, प्रायश्चित्तविधायिनाम् । पञ्चस्वापत्सु नारीणां, पुनरुद्वाहकारिणाम् ।। २०॥ अपl त्यासंभवे स्त्रीषु, क्षेत्रजापत्यवादिनाम् । सदोषाणामपि स्त्रीणां, रजसा शुद्धिवादिनाम् ॥२१॥ श्रेयोबुद्ध्याऽध्वरहत-च्छागशिश्नोपजीविनाम् । सौत्रामण्यां सप्ततन्तौ, शीधुपानविधायिनाम् ।। २२ ॥ गूथाशिनीनां च गवां, स्पर्शनात्पूतमानिनाम् । जलादिस्नानमात्रेण, पापशुद्ध्यभिधायिनाम् ॥२३॥ वटाश्वत्थामलक्यादि-द्रुमपूजाविधायिनाम् । वह्नौ हूतेन हव्येन, देवप्रीणनमानिनाम् ॥२४॥ भुवि गोदोहकरणा-दिष्टशान्तिकमानिनाम् । योषिद्विडम्बनाप्राय-व्रतधर्मोपदेशिनाम् ॥२५॥ तथा-जटापटलभस्माङ्ग-रागकोपीनधारिणाम् । अर्कधत्तूरमालूरै-र्देवपूजाविधायिनाम् ॥ २६ ॥ कुर्वतां गीतनृत्यादि-पुतौ वादयतां मुहुः । मुहुर्वदननादेना-तोद्यनादविधायिनाम् ॥ २७ ॥ असभ्यभाषापूर्व च, मुनीन् देवान् जनान् नताम् । 0000000000 । @ @ 00@@@@@ ॥ ३७॥ 0 Jain Education ! For Private & Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy