SearchBrowseAboutContactDonate
Page Preview
Page 369
Loading...
Download File
Download File
Page Text
________________ ॥ अथ द्वितीयस्तरङ्गः॥ भावनोपरि दृष्टान्तपञ्चकेन व्याख्यातं "जिणवयणामयभाविअ त्ति” पदम् । अथ जिनवचनामृतभावितश्च भीरुरेव काभवतीति "भीरू पाव त्ति” व्याख्यायते-पापाद् भीरुः सम्यग्दृष्टित्वेन मुक्तियोग्यत्वात् शिवपदसुखं लभते इति योगः। सम्यग्दृष्टिहिं पापभीरुत्वात् आजीविकाद्यर्थमारम्भादिषु प्रवर्तमानोऽपि सशङ्कत्यादिनाऽल्पमेव कर्म बध्नाति । यदुतम्-सम्मदिठी जीवो, जइ वि हु पावं समायरइ किंचि। अपोसि होइ बंधो, जेण न निद्धंधसं कुणइ ॥ १॥ पापभीरुश्च पापहेतुभ्यः प्रमादादिभ्यो मातापित्रादिभ्योऽपि च विभेति, मातापित्रादीनामपि स्नेहा रोषादिना वा धर्मविघ्नकरत्वेन पापहेतुत्वात् , धर्मविघ्नकराश्च मातापित्रादयः संसारदुःखभयहेतुत्वेन तत्त्वतो भयरूपा एव , यदुक्तं श्रीसूत्रकृदङ्गे-माया य पिया य लुप्पइ, नो सुलहा सुगई वि पिच्चओ। एयाई भयाई पहिया, आरंभा विरमिज सुबए ॥१॥ अथ ज्ञातेभ्य एव भयहेतुभ्य आत्मा रक्षितुं शक्यते इति तानेवाह पिय १ माय २ऽवच्च ३ भजा ४, सयण ५ धणा ६ सवलतिथि ७ मंति ८ निवा ९। नायर १० अहम पमाया ११, परमत्थभयाणि जीवाणं ॥१॥ व्याख्या-पित्रादयः सवलतीर्थकादयश्च एते सर्वेऽप्यहमेति पदस्य प्रत्येक योजनादधर्माणो जिनधर्मरहिताः प्रमादाश्च पञ्च, कारणे कार्योपचारादनन्तसंसारभ्रमणादिदुःखदायित्वेन भयहेतुत्वात् परमार्थतस्तत्त्ववृत्त्या भयानि परमार्थभ 2000000000000000 Join Education For Private Personal Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy