SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ 2004 मुनिसुन्दर सू० वि० ॥१७३॥ देवभवेलब्धसर्ववतन्मवे या सिध्यन्ति समेति, तदा D®®®®®®®®00000 ॥१॥” इतिभावना । देशविरतिः सर्वविरतिश्च प्रतिपत्त्यनुष्ठानरूपा भवान्तरे नायाति, यदुक्तम्-मिच्छे सासाणे वा, उपदेशर० अविरयसंमंमि अहव गहिमि । जति जिआ परलोए, सेसिक्कारसगुणे मुत्तुं ॥१॥ इति । प्राग्भवेऽतिबहुमानरुच्याराधनो- तरंग१ पक्रमादिवशात् संजाततत्परिणामसंस्काररूपा तु तयोरपि भावना भवान्तरे समेति, तद्वशाच्च भवान्तरे तां शीघ्रं प्रति-2 पत्तुमिच्छन्ति, शीघ्रं प्रतिपद्यन्ते वा । तद्वशात्तृतीयभवे तद्भवे वा सिध्यन्ति जीवाः। दृष्टान्ताश्च सुदर्शनश्रेष्ठिप्रभृतयः श्रीगौतमस्वामिवचनाकर्णात्तिर्यग्जम्भकदेवभवे लब्धसर्वविरतिवहुमानश्रीवज्रस्वामिशिवकुमारभवाराधितभावचारित्रश्रीजम्बूस्वामिप्राग्भवसम्यक्त्वचारित्राराधनावशसञ्जाततद्रुचिविवाहसमयसमुत्पन्नकेवलज्ञानगुणसागरकुमारतद्भार्याष्टकगृहिवे. पोत्पन्नकेवलकूर्मापुत्रश्रीभरतचक्रवर्तितत्सन्ताननृपतिश्रीरामनृपतिलक्ष्मणभ्रातृभरतादयोगणधरादयश्च दृष्टान्ता ज्ञेयाः ५। निशम्य भव्या ! इति धर्मभावनाः, पञ्चापि मुक्त्यै लघु ययुपस्थिताः । इमां भजध्वं तदिहोत्तरोत्तरां, शिवं यतः कर्मजयश्रियाऽऽभुथ ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्याधिकारे द्वितीयेऽशे भावनादिद्वारोपदेशनाम्नि सदृष्टान्तभावनापञ्चकोपदेशनामा प्रथमस्तरङ्गः॥ 10॥१७३ ॥ COCODCCCSROOOOS Jain Education For Private Personel Use Only Odjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy