________________
2004
मुनिसुन्दर सू० वि० ॥१७३॥
देवभवेलब्धसर्ववतन्मवे या सिध्यन्ति समेति, तदा
D®®®®®®®®00000
॥१॥” इतिभावना । देशविरतिः सर्वविरतिश्च प्रतिपत्त्यनुष्ठानरूपा भवान्तरे नायाति, यदुक्तम्-मिच्छे सासाणे वा, उपदेशर० अविरयसंमंमि अहव गहिमि । जति जिआ परलोए, सेसिक्कारसगुणे मुत्तुं ॥१॥ इति । प्राग्भवेऽतिबहुमानरुच्याराधनो- तरंग१ पक्रमादिवशात् संजाततत्परिणामसंस्काररूपा तु तयोरपि भावना भवान्तरे समेति, तद्वशाच्च भवान्तरे तां शीघ्रं प्रति-2 पत्तुमिच्छन्ति, शीघ्रं प्रतिपद्यन्ते वा । तद्वशात्तृतीयभवे तद्भवे वा सिध्यन्ति जीवाः। दृष्टान्ताश्च सुदर्शनश्रेष्ठिप्रभृतयः श्रीगौतमस्वामिवचनाकर्णात्तिर्यग्जम्भकदेवभवे लब्धसर्वविरतिवहुमानश्रीवज्रस्वामिशिवकुमारभवाराधितभावचारित्रश्रीजम्बूस्वामिप्राग्भवसम्यक्त्वचारित्राराधनावशसञ्जाततद्रुचिविवाहसमयसमुत्पन्नकेवलज्ञानगुणसागरकुमारतद्भार्याष्टकगृहिवे. पोत्पन्नकेवलकूर्मापुत्रश्रीभरतचक्रवर्तितत्सन्ताननृपतिश्रीरामनृपतिलक्ष्मणभ्रातृभरतादयोगणधरादयश्च दृष्टान्ता ज्ञेयाः ५।
निशम्य भव्या ! इति धर्मभावनाः, पञ्चापि मुक्त्यै लघु ययुपस्थिताः ।
इमां भजध्वं तदिहोत्तरोत्तरां, शिवं यतः कर्मजयश्रियाऽऽभुथ ॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यङ्के मध्याधिकारे द्वितीयेऽशे भावनादिद्वारोपदेशनाम्नि सदृष्टान्तभावनापञ्चकोपदेशनामा प्रथमस्तरङ्गः॥
10॥१७३ ॥
COCODCCCSROOOOS
Jain Education
For Private Personel Use Only
Odjainelibrary.org