SearchBrowseAboutContactDonate
Page Preview
Page 420
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१९९॥ मदुक्खा अनियनिष्टसंयोगादिकलत्वात् परिणाम 00000000000000 शक्नोति । जह सबकामगुणिअं, पुरिसो भोत्तूण भोअणं कोई । तण्हा-छुहाविमुक्को, अच्छिज्ज जहा अमिअतित्तो॥३॥ उपदेशर इअ सबकालतित्ता, अउलं निवाणमुवगया सिद्धा । सासयमबाबाहं, चिठ्ठन्ति सुही सुहं पत्ता ॥४॥ इत्यादि नमस्कार-10 तरंग १ नियुक्त्यादिभ्यो ज्ञेयम् । तस्मान्मोक्ष एव पारमार्थिक सौख्यम् । सांसारिकसौख्यं तु इष्टपञ्चप्रकारविषयभोगजं व्रण-1 चिकित्सादिदुःखप्रतीकारसन्निभं सत्यकिविद्याभृत्-सुभूम-ब्रह्मदत्तादिवन्नरकादिफलत्वात् परिणामविरसं स्वल्पकालीनं बहुकालदुःखं तुच्छफलं नानाऽऽधिव्याधिपराभवेष्टवियोगानिष्टसंयोगादिदुःखैर्विमिश्रितं तत्त्वतो दुःखमेव । तदुक्तम्खणमित्तसुक्खा बहुकालदुक्खा, पगामदुक्खा अनिगामसुक्खा । संसारमुक्खस्स विपक्खभूआ, खाणी अणत्थाण य कामभोगा ॥१॥ जहा य किंपागफला मणोरमा, रसेण वन्नेण उ भुज्जमाणा । ते खुद्दए जीविअपच्चमाणा, एओवमा कामगुणा विवागा ॥२॥ इत्यादि । अभ्यधिष्महि च-चपलं धनमायुरल्पक, स्वजनाः स्वार्थपरा वपुः क्षयि । ललनाः | कुटिलाः कुतः परा-भवभीविघ्नभृते भवे सुखम् ॥ १॥ अतो मोक्षसौख्यार्थमेव यतितव्यं विज्ञैरित्युपदेशोपनिषत् । तस्य च मोक्षसुखस्य हेतुर्ज्ञानादयः-सम्यग्ज्ञानदर्शनचारित्राण्येव, नतु पवनसाधनादियोगाग्निहोत्रपञ्चाग्निसाधनधूमपानादिकृच्छूकन्दमूलाधाहारकृत्तापसपरिव्राजकादिव्रतक्रियास्नानमिथ्यादानमिथ्यातपःक्रियादयः । तदुक्तम्-परःसहस्राः शरदस्तपांसि, युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो, न मोक्षमाणा अपि यान्ति मोक्षम् ॥१॥ तथासर्हि वाससहस्सा, तिसत्तखुत्तोदएण धोएण । अणुचिन्नं तामलिणा, अन्नाणतवुत्ति अप्पफलो ॥ १ ॥ तामलितणइ तवेण, जिणमइ सिज्झइ सत्त जण । अन्नाणह दोसेण, तामलि ईसाणिं गयउ॥२॥ तथा नमिप्रव्रज्यानामनि श्रीउत्तराध्य १९९ Jan Education For Private Personal Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy