SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ D@@@@ - @ एतद्गाथायाः किश्चिद्वयाख्यारूपा गाथा चेयम्मुक्खो सुक्खं तस्स य, हेऊ नाणाइया भयं मोहो। कम्माणि अप्पणो तहा, विणसइ देहाइ न उ जीवो ॥३॥ युग्मम् । एतयोरक्षरार्थः स्पष्टः। भावना त्वेवम्-सर्व वाक्यं सावधारणं भवतीति न्यायादू मोक्षाद्यनूद्य पदेषु सर्वेष्वप्येवकारस्य | योजना । जीवस्य सकलकर्मक्षयलक्षणो मोक्ष एव सौख्यं, तत्सौख्यस्यैकान्तिकत्वादात्यन्तिकत्वादनन्तत्वाच्च । यतः-- तदनन्तमिश्रमव्ययं, निरुपाधि व्यपदेशवर्जितम् । परिचिन्तितसुन्दरस्फुर-द्विषयाद्यौपयिकोद्भवं परम् ॥ १॥ तथा चागमः-सुरगणसुहं समग्गं, सव्वद्धापिंडियं अणन्तगुणं । न वि पावइ मुत्तिसुह, णंताहि वि वग्गवग्गृहि ॥१॥ जह नाम कोइ मिच्छो, नगरगुणे बहुविहे वियाणंतो। न चएइ परिकहेउं, उवमाइ तहिं असंतीए ॥२॥एतस्या भावार्थःयथा कश्चिद् भूपो विपरीक्षितशिक्षितहयाकृष्टो वने पतितः, क्षुत्तषाक्रान्तः केनापि पुलिन्देन फलदानजलपानादिभिः सस्थीकृतो, मिलितचमूकस्तं पुलिन्दं कृतज्ञतया नगरे नीत्वा स्नान-वपुःसंस्कार-मिष्टाहारभोजन-दुकूलादिपरिधापन-11 दिव्यगीतश्रावण-नाट्यदर्शनादिभिः स्वसमभोगेश्चिरं पञ्चप्रकारविषयसौख्यं भोज्यमानोऽतिसुखाद् विस्मृतपुलिन्दस्थि-|| तिथि राज्ञा दिव्यायासे स्थापितः । अन्यदा स्वकुटुम्ब स्मृत्वा हयारूढः सपरिकरो दिव्यनेपथ्यो वने गत्वा वजनान् || आहूयति, ते च नगरसुखगुणान् पृच्छन्ति, सच जानन्नपि दिव्याहारनेपथ्यावासादिसुखगुणानुपमाघभावादू वक्तुं। पुलिन्दबुद्धी प्रतिभासयितुं च न शक्नोति । एवं केवल्यपि सिद्धसुखं जानन्नपिच्छमस्थान् यथावद् अवबोधयितुं न| 2000000000000000000000 कोई मिह समग्गं, सवर्जितम् । परि तत्सौख्यस्यैतन्यायाद् मो @@@@ @@ m @ स०३४ Jain Education For Private & Personel Use Only hjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy