SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ 00000000000000000000000 ईया। तत्र प्रथमा संग्रामकाले समुपस्थिते सामन्तादीनां ज्ञापनार्थ वाद्यते, द्वितीया पुनरागन्तुके कस्मिंश्चित्प्रयोजने समुद्भूते लोकानां सामन्तादीनां परिज्ञापनाय, तृतीया कौमुदीमहोत्सवाद्युत्सवज्ञापनार्थ, ततो तिण्णिवि गोसीसचंदणमईतो देवतापरिग्गहिया, तो तस्स चउत्थी भेरी असिवप्पसमणी, तीसे उप्पत्ती कहिज्जइ-तेणं कालेणं तेणं समएणं सक्को देविंदो, सो तत्थ देवलोगे सुरमझे कण्हवासुदेवस्स गुणकित्तणं करेइ. अहो! उत्तमपुरिसा एते अवगुणं न गिर्हति, नीएण य जुद्धेण न जुझंति । तत्थ एगो देवो असद्दहतो आगओ, वासुदेवोवि जिणसगासं वंदगो पट्टितो, सो अंतरा कालसुणयरूवं मययं विउव्वइ दुब्भिगंधं । तस्स गंधेण सव्वो लोगो पराभग्गो, वासुदेवेण दिट्ठो, भणियं चणेण-अहो! इमरस पंडुरा दंता मरगयभायणनिहियमुत्तावलिध रेहति. देवो चिंतेइ, सच्चं गुणग्गाही, ततो वासुदेवस्स आसरयणं गहाय पहावितो, सो य मंदुरापालएण नातो. तेण कुवियं जहा आसो हीरइ । ततो कुमारा रायाणो य निग्गया, ते देवेण हयविहया काऊण ताडिया । वासुदेवो निग्गओ भणइ-कीस मम आसरयणं हरसि ? एसो मम आसो, तुज्झ न| होइ ।देवो भणति-इमं जुज्झे परिजिऊण गिण्हाहि. वासुदेवेण भणियं-बाद, किह जुज्झामो ? तुम भूमिए, अहं च रहेण तो रहं गेण्ह । देवो भणइ-अलं मे रहेण, एवं आसो हत्थी (य) पडिसिद्धो, वायाजुद्धाइयाईसबाई पडिसेहेइ, तोखायं, केण जुज्झेण जुज्झियवं? देवो भणइ-अहिट्ठाणजुद्धेण, वासुदेवेण भणिअं, पराजितोऽहं, नेहि आसरयणं, नाहं नीयजुद्धेण जुज्झामि. तो देवो तुट्ठो समाणो भणति-वरेहि वरं, किं ते देमि ? वासुदेवेण भणियं-असिवोवसमणि भेरिं देहि, तेण| दिना, एसा तीसे भेरीए उत्पत्ती। ताहे सा छण्हं छह मासाणंतेवाइजइ, तत्थ (जो) सदं सुणेइ तस्स पुव्वुप्पन्नारोगा उव GOOCESSESOOOOOOOSet Jain Education intm For Private & Personal Use Only Naplainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy