SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर ला समं जंति, नवगावि छम्मासे न उप्पाजंति । तत्थन्नया कयाइ आगन्तुको वाणियगो आयातो, सो य अतीव दाहजरेणा-15 उपदेशरः सू० वि० भिभूतो। तं भेरीपालगं भणइ-गिण्ह तुमं सयसहस्सं, मम एत्तो पलमित्तं देहि, तेण लोभेण दिन्ना, तत्थन्ना चंदणथिग्ग- तरंग १२ ॥ २७॥ लिया दिना । एवमन्नेणवि अन्नेणवि मग्गितो, दिन्नं च, सा सव्वा चंदणकथा जाता । सा अन्नया कयाइ असिवे वासुदेवेण ताडाविया। जाव तं चेव सभं पूरेइ। तेण भणियं, जोएह मा भेरी विणासिया होज्जा ! ताहे जोइया, दिट्ठा कंथीकया, हा भेरी सबा विणासिया, ततो सो भेरीपालो ववरोवितो. अन्ना भेरी अट्टमभत्तेण आराहइत्ता लद्धा । अन्नो भेरीपालो कओ, सो आयरेण रक्खई, सो पूइतो । एवं यः सूत्रमर्थ वा परमतेन स्वकीयग्रन्थान्तरेण वा मिश्रयित्वा कन्थीकरोति, अथवा विस्मृतं सूत्रमर्थ वा सुशिक्षितः स्वयमेवाऽहं नान्यं कञ्चित् कदाचित् किमपि पृच्छामीत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा सम्पूर्ण विदधाति, सोऽनुयोगश्रवणस्य न योग्यः। एवं कन्यीकृतसूत्रार्थो गुरुरपि नाऽनुयोगभाषणस्य योग्यः। उक्तं च-जो सीसो सुत्तत्थं, चंदणकंथ व परमयाईहिं । मीसेइ गलियमहवा, सिक्खियमाणेण स न जोग्गो ॥ १ ॥ शिकंथीकयसुत्तत्थो, गुरूवि जोग्गो न भासियवस्स । अविणासियसुत्तत्था, सीसायरिया विणिदिवा ॥ २॥ अत्र सिक्खिय माणेण इति सुशिक्षितोऽहं स्वयमेव, नान्यं पृच्छामीतिमानेन गलितं विस्मृतं सम्पूर्ण करोतीत्यर्थः शेषं सुगमम् । संप्रत्या-16 भीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्च्या गृहीत्वा पत्तनमवतीर्णश्चतुष्पथे च समागत्य ॥ २७ वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणत्यागसंटङ्कस्ततः समारब्धे घृतमापे गन्च्या अधस्तादवस्थिताऽऽभीरी । घृतं कर्ता वारकेण समर्प्यमाणं प्रतीच्छति, ततः कथमध्यपणे ग्रहणे वाऽनुपयोगतोऽपान्तरालो वारको लघुघटरूपो निपत्य 1000000000000000 - 0000000000 Jain Education intella For Private Personel Use Only Andainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy