________________
मुनिसुन्दर ला समं जंति, नवगावि छम्मासे न उप्पाजंति । तत्थन्नया कयाइ आगन्तुको वाणियगो आयातो, सो य अतीव दाहजरेणा-15 उपदेशरः सू० वि० भिभूतो। तं भेरीपालगं भणइ-गिण्ह तुमं सयसहस्सं, मम एत्तो पलमित्तं देहि, तेण लोभेण दिन्ना, तत्थन्ना चंदणथिग्ग- तरंग १२ ॥ २७॥
लिया दिना । एवमन्नेणवि अन्नेणवि मग्गितो, दिन्नं च, सा सव्वा चंदणकथा जाता । सा अन्नया कयाइ असिवे वासुदेवेण ताडाविया। जाव तं चेव सभं पूरेइ। तेण भणियं, जोएह मा भेरी विणासिया होज्जा ! ताहे जोइया, दिट्ठा कंथीकया, हा भेरी सबा विणासिया, ततो सो भेरीपालो ववरोवितो. अन्ना भेरी अट्टमभत्तेण आराहइत्ता लद्धा । अन्नो भेरीपालो कओ, सो आयरेण रक्खई, सो पूइतो । एवं यः सूत्रमर्थ वा परमतेन स्वकीयग्रन्थान्तरेण वा मिश्रयित्वा कन्थीकरोति, अथवा विस्मृतं सूत्रमर्थ वा सुशिक्षितः स्वयमेवाऽहं नान्यं कञ्चित् कदाचित् किमपि पृच्छामीत्यहङ्कारेण परमतादिभिरपि मिश्रयित्वा सम्पूर्ण विदधाति, सोऽनुयोगश्रवणस्य न योग्यः। एवं कन्यीकृतसूत्रार्थो गुरुरपि नाऽनुयोगभाषणस्य योग्यः।
उक्तं च-जो सीसो सुत्तत्थं, चंदणकंथ व परमयाईहिं । मीसेइ गलियमहवा, सिक्खियमाणेण स न जोग्गो ॥ १ ॥ शिकंथीकयसुत्तत्थो, गुरूवि जोग्गो न भासियवस्स । अविणासियसुत्तत्था, सीसायरिया विणिदिवा ॥ २॥ अत्र सिक्खिय
माणेण इति सुशिक्षितोऽहं स्वयमेव, नान्यं पृच्छामीतिमानेन गलितं विस्मृतं सम्पूर्ण करोतीत्यर्थः शेषं सुगमम् । संप्रत्या-16 भीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्च्या गृहीत्वा पत्तनमवतीर्णश्चतुष्पथे च समागत्य
॥ २७ वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणत्यागसंटङ्कस्ततः समारब्धे घृतमापे गन्च्या अधस्तादवस्थिताऽऽभीरी । घृतं कर्ता वारकेण समर्प्यमाणं प्रतीच्छति, ततः कथमध्यपणे ग्रहणे वाऽनुपयोगतोऽपान्तरालो वारको लघुघटरूपो निपत्य
1000000000000000
-
0000000000
Jain Education intella
For Private Personel Use Only
Andainelibrary.org