________________
उपदेशर० तरंग ४
मुनिसुन्दर शचिन्तापरा श्वधा, नाहं वेनि गृहब्यापार,श्वभूः-परिहितानि बहुकालं स्थविरेण श्लक्ष्णानि, वं वृत्तान्तं स्थविरं प्रति जगाद सू० वि०खविस,तिलरक्षाधिकारी सोऽप्याख्यात् , नाहमेकमपि तिलमद्मि, स्थविरा-स्नुषा मयैवमभाष्यत, स्थविर:-मिथ्यैवादायि
का त्वया ममाल न रक्षिष्याम्बतस्तिलान् , इत्यादि, एवं योऽन्यस्मिन्नुपदिष्टेऽन्यदनुभाषते स्वाभिप्रायानुसार्येव, स बधिरकुटु ॥१२॥
म्योपमः, यदाममा-अनं पुट्ठो अन्नं, जो साइह सो गुरूण बधिरुव । नय सीसो जो अन्नं, मुणेइ अणुभासए अन्नं ॥१॥
इति ।कुत्सित्तो ग्रहा, इदमित्थमेवेत्यायव्यययुक्तत्वादिविचारानपेक्ष एकान्ताभिनिवेशः सोऽस्यास्तीत्यसौ कुग्रहवान, लोहमा | का हकनरवत् तचाहि-चत्वारो नरा धनार्जनायोत्तरपथे प्राखा, उपार्जितधना लौही कुशीः कारयित्वा ताः स्वीकृत्य च
स्वदेशं प्रति प्रखितवन्तः, अन्तराटव्यां निधानीकृतास्तावमयीः कुशीदृष्ट्वा गृहीतवन्तो लौहीरुज्झित्वा, तुर्यः पुन-10
नेच्छति, वक्तिचएको प्रहः पुरुषाणामिति, एवं रौप्यसौवर्णकुशीप्रादुर्भावेऽपरैः प्राचीनपरित्यागेन विशिष्टग्रहले बहुशो लाभण्यमानोऽपि तुर्यो नैच्छत् प्राक्तनत्यागं नावैच्च हितं चेतसीति, एवं बहूपदिष्टोऽपि यः स्वकदाग्रहं न मुश्चति सोऽनुपकादेख-यदुक्तं-कुग्गहगहगहिआणं, मूढो जो देइ धम्मउवएसं । सो चम्मासीकुक्कुरवयणमि खवेह कापूरं ॥१॥ इति १ पामरों लोकप्रसिद्धः तस्य समः पामरस्वरूपं च कथानकाज्ज्ञेयं तच्चेदं तथाहि-शालिग्रामे कश्चित् कौटुम्बिका, तस्य काशरदि पा शालिा, कर्मकरं गधेषयता च तेन दृष्टो भिक्षा धमन् पामर एकः, भोजितो दधिकरण, भणितश्च यदि मे
कृषिवनादि करोषि, सदा नित्यमीहर भोजयामि, तेनोक्त-करोमि, परं न वेनि कथं क्रियत इति, कौटुम्बिकेनोक-शिक्षवामि, अन्येनोचे-एवमस्तु, कौटुम्बिका ग्राह-यद्यथाऽहं करोमि तत्त्वयाऽपि तथैव कार्य, तेनोक्तमस्त्वेवम्, ततः पामरस्य
100000000000000000000000
10000000000000000000
॥ १२॥
Jain Education
For Private & Personel Use Only
HOMjainelibrary.org