SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ - व्याख्या-आचार्याः श्रमणाः श्राद्धाः सामान्यतो जीवाश्च रत्नानीव मध्ये बहिः सारा असाराश्च भवन्तीति चतुर्भङ्गी। |तत्र रलानामन्तःसारत्वमगर्भितत्वाभङ्गरत्वादिभिर्बहिःसारत्वं पुनस्ताक्तेजोविशेषादिना । आचार्यादीनां बहिरन्तःसारत्वे सूत्रकार एव हेतुमाह-"सपरुभयाणुभयाणोवयारओत्ति" स्वस्य स्वजीवस्य परेपामन्यभव्यसत्त्वानां तदुभयस्य | अनुभयस्य चोपकारतो हेतोश्चतुर्भेदा भवन्तीति गाथार्थः। एतद्भाव्यते-यथा कानिचिद् रत्लानि मध्ये बहिश्चासाराणि, लायथा काचमणिः । कानिचिच्चान्तरसाराणि बहिश्च साराणि मण्डूक्यादिगर्भितरत्नवत् । कानिचित्पुनरन्तःसाराणि बहि श्वासाराणि खन्यादिमृन्मलिनजात्यरत्नवत् । कानिचिन्मध्ये बहिश्च साराण्येव, यथाविधिसंस्कृतकोटिमूल्यादिप्रसिद्धजात्यरत्नवत् इति । तथा केचिदाचार्याः प्ररूढप्रमादत्वेनोभयलोकैकान्तिकहितं चारित्रधर्म शिथिलयन्तः स्वात्मनोऽप्यनुपकारिण इत्यन्तरसाराः, अन्यसत्त्वेभ्योऽपि सम्यग्देशनादिना तं धर्म न ददतीत्यन्येषामपि नोपकारिण इति बहिरसाराश्च । ते च पार्श्वस्थादयो ज्ञेयाः। तत्स्वरूपं च प्राच्यगाथयोरुक्तमिति प्रथमो भगः १॥ केचित् पुनातीयरलवदन्तरसाराः स्वत्यानुपकारित्वात् भावना प्राग्वत् । बहिस्तु साराः सूत्रार्थप्रथादिभिः शिष्यवर्गस्य विहारदेशनादिभिरन्यभव्यसत्त्वानां चेह परत्र च द्रव्यतो भावतश्चोपकारित्वात् । एते च संविग्नपाक्षिका ज्ञेयाः। तथा च तल्लक्षणम्-सुद्धं सुसाहुधम्म, कहेइ निंदइ य निअयमायारं । सुतवस्सिआण पुरओ, होइ अ सबोमरायणिओ ॥१॥ वंदइन य वंदावइ, कि इकम्म कुणइ कारवे नेव । अत्तष्ठा न वि दिक्खइ, देइ सुसाहूण बोहे ॥२॥ इति द्वितीयो भङ्गः २॥ केचिच्च तृतीयरत्न जवदन्तःसाराः स्वात्मोपकारैकपरत्वात् , बहिस्त्वसाराः आत्मार्थंकनिष्ठत्वेन परेषां शिष्यगच्छश्राद्धादीनां तप्तिपरिहारा 000000000000000000 JainEducation in For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy