SearchBrowseAboutContactDonate
Page Preview
Page 112
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्द सू० वि० 11 84 11 Jain Education In एतद्भावना च पूर्वगाथायां श्वपाकाभरणदृष्टान्तभावनाया कृतास्तीति ततो विशेषार्थिभिर्ज्ञेया १ ॥ यथा च वेश्याकरण्डको | जतुपूरितस्वर्णाभरणादिस्थानत्वात् श्वपाकाभरणतः सारोऽपि वक्ष्यमाणकरण्डापेक्षयाऽसारस्तथा केचिद्दुरधीतश्रुतलवाः किञ्चित्क्रियाप्रवर्त्तनेन वागाडम्बरेण च मुग्धजनमावर्जयन्तोऽपि परीक्षाया अक्षमत्वादसाराः, पार्श्वस्थादिभ्यः किञ्चिरसारत्वेऽप्येतेषां विशिष्टचारित्रापेक्षयाऽसारत्वमिति २॥ तथा गृहपतिः श्रीमान् कौटुम्बिकस्तस्य करण्डो यथा विशिष्टमणि| स्वर्णाभरणादिस्थानत्वात् सारः, एवं केचिद् गुरवः स्वसमयपर समयज्ञाः सम्यक्रियादिगुणयुक्ताश्चेति साराः ३ ॥ यथा च राज्ञः करण्डको मूल्यरत्नजटिताभरणामूल्य रत्नादिस्थानत्वात्सारतसः, तथा केचिद् गुरवः समस्ताचार्यगुणभृतो विशिष्टातिशयविविधलब्धिसमृद्धिपदं चेति सारतमाः श्री गौतमश्रीसुधर्म स्वामिश्रीभद्रबाहुश्री स्थूलभद्रादिवत् । श्रत्वा तदेवं गुरुगोचरां चतु-भङ्गीं करण्डोपमया स्फुटीकृता । सदाद्रियध्वं सुगुरून् बुधा यदि, स्पृहा भवद्वेषिजयश्रियेऽस्ति वः ॥ १ ॥ ॥ इतितपागच्छनायक श्री मुनिसुन्दरसूरिविरचिते उपदेशरलाकरे तृतीयस्तरङ्गः ॥ ॥ अथ चतुर्थस्तरङ्गः ॥ अथ रत्नदृष्टान्तेन पुनर्गुरुचतुर्भङ्गीं प्रस्तावतः सामान्य जीवादिचतुर्भङ्गीश्वाहमज्झबहिसारसारा, रयणा वायरिअसमणसङ्घजिआ । सपरुभयाणुभयाणो - क्यारओ हुंति चउभेया ॥१॥ For Private & Personal Use Only उपदेशर० तरंग १६ 11 84 11 jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy