SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर च पापजा, इह चामुत्र च यातना ध्रुवाः॥१॥ इत्यादि । ततश्च-द्रविणैः किमिहापि गत्वरैः, स्वजनैः स्वार्थपरैर्भिदे- उपदेशा सू० वि०लिमैः । वपुषाऽपि च जीर्यतानिशं, कुरु धर्म हितमात्मने चिरम् ॥१॥ कुटुम्बं चैतत्कार्यम्-पितेव जैनः समयो दया प्रसूः, तरंग १ ॥२०२॥ सद्भावना चानुचरी गुणाः सुताः । सदा सहायाः सुकृतानि कीत्तयः, पुत्र्यः कुटुम्बेऽत्र रतः सदा सुखी ॥१॥ इत्यादि। __ अथ “विणसइ देहाइ न उ जीवो त्ति" विनश्यति देहादि इत्यत्रादिशब्दाद्धान्यादिनवविधपरिग्रहजीवितयौवनादिसङ्घहः । तत्र देहविनश्वरतायां, यदुक्तम्-वज्रसारशरीरेषु, यद्यास्कन्दत्यनित्यता । कदलीवदसारेषु, का कथा शेषजन्तुषु? ॥१॥ वज्रसारशरीराश्चक्रवर्त्यादयः । चक्रिणां हि शरीराणि पुण्ड्रेक्षुचारिलक्षगोदुग्धार्धाधंधेनुपायनादिपरिकर्मणा समुद्भूततन्दुलषष्ट्यधिकत्रिशतीसूपकारभोजनेन वनमयीभूतान्यपि विनश्यन्ति-जीवेण जाणि य विसजियाणि जाईसएसु देहाणि । थेवेहि तओ सयलं पि, तिहुअणं हुज पडिहत्थं ॥१॥ एकेनापि शरीरेण सर्वैरपि जीवैः सर्वपुद्गलग्रहणनिसर्गः सूक्ष्मा बादराश्चानन्ता अपि पुद्गलपरावर्ता अपूरिषत । तत्स्वरूपं चैवम्-उरलाइसत्तगेणं, एगजिओ मुयइ फुसिअसव्वअणु । जत्तियकालि स थूलो, दब्बे सुहुमो सगन्नयरा॥१॥ अत्र च यथाऽऽकाशपानीयधारणार्थिबद्धझोलिकायां यत्र कर्करो मुच्यते तत्रैव सर्व जलमायाति, एवं ममत्वमूलशरीराद्यर्थमेव प्रायो मांसादिसचित्ताहारपञ्चानवप्रवृत्तिकृष्यादिमहारम्भरूपादिबहुपरिग्रहविषयाङ्गमेलनादिपापानि क्रियन्ते । ततो जडा जीवाः सुलभस्यापि देहस्य पालना ॥२०२॥ द्यर्थमाहारादिहेतवे घोरपापानि कृत्वा नरकं प्रयान्ति । तदुक्तम्-असन्नि १ सरीसव २ पक्खि ३-सीह ४ उरगि ५-15 स्थि ६ जन्ति जा छडिं। कमसो उक्कोसेणं, सत्तमपुढविं मणुअमच्छा ॥ १ ॥ असंज्ञिनः संमूच्छिमाः पञ्चेन्द्रिया-1 000000000000000000000000 Jan Education in For Private Personel Use Only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy