________________
मुनिसुन्दर च पापजा, इह चामुत्र च यातना ध्रुवाः॥१॥ इत्यादि । ततश्च-द्रविणैः किमिहापि गत्वरैः, स्वजनैः स्वार्थपरैर्भिदे- उपदेशा सू० वि०लिमैः । वपुषाऽपि च जीर्यतानिशं, कुरु धर्म हितमात्मने चिरम् ॥१॥ कुटुम्बं चैतत्कार्यम्-पितेव जैनः समयो दया प्रसूः, तरंग १ ॥२०२॥
सद्भावना चानुचरी गुणाः सुताः । सदा सहायाः सुकृतानि कीत्तयः, पुत्र्यः कुटुम्बेऽत्र रतः सदा सुखी ॥१॥ इत्यादि। __ अथ “विणसइ देहाइ न उ जीवो त्ति" विनश्यति देहादि इत्यत्रादिशब्दाद्धान्यादिनवविधपरिग्रहजीवितयौवनादिसङ्घहः । तत्र देहविनश्वरतायां, यदुक्तम्-वज्रसारशरीरेषु, यद्यास्कन्दत्यनित्यता । कदलीवदसारेषु, का कथा शेषजन्तुषु? ॥१॥ वज्रसारशरीराश्चक्रवर्त्यादयः । चक्रिणां हि शरीराणि पुण्ड्रेक्षुचारिलक्षगोदुग्धार्धाधंधेनुपायनादिपरिकर्मणा समुद्भूततन्दुलषष्ट्यधिकत्रिशतीसूपकारभोजनेन वनमयीभूतान्यपि विनश्यन्ति-जीवेण जाणि य विसजियाणि जाईसएसु देहाणि । थेवेहि तओ सयलं पि, तिहुअणं हुज पडिहत्थं ॥१॥ एकेनापि शरीरेण सर्वैरपि जीवैः सर्वपुद्गलग्रहणनिसर्गः सूक्ष्मा बादराश्चानन्ता अपि पुद्गलपरावर्ता अपूरिषत । तत्स्वरूपं चैवम्-उरलाइसत्तगेणं, एगजिओ मुयइ फुसिअसव्वअणु । जत्तियकालि स थूलो, दब्बे सुहुमो सगन्नयरा॥१॥ अत्र च यथाऽऽकाशपानीयधारणार्थिबद्धझोलिकायां यत्र कर्करो मुच्यते तत्रैव सर्व जलमायाति, एवं ममत्वमूलशरीराद्यर्थमेव प्रायो मांसादिसचित्ताहारपञ्चानवप्रवृत्तिकृष्यादिमहारम्भरूपादिबहुपरिग्रहविषयाङ्गमेलनादिपापानि क्रियन्ते । ततो जडा जीवाः सुलभस्यापि देहस्य पालना
॥२०२॥ द्यर्थमाहारादिहेतवे घोरपापानि कृत्वा नरकं प्रयान्ति । तदुक्तम्-असन्नि १ सरीसव २ पक्खि ३-सीह ४ उरगि ५-15 स्थि ६ जन्ति जा छडिं। कमसो उक्कोसेणं, सत्तमपुढविं मणुअमच्छा ॥ १ ॥ असंज्ञिनः संमूच्छिमाः पञ्चेन्द्रिया-1
000000000000000000000000
Jan Education in
For Private
Personel Use Only