________________
SE
मुनिसुन्दर सू० वि०
॥२०॥
100000000000000000000
छेओ । दुण्हं पि समाओगे, रूवो च्छेअत्तणमुवेइ ॥२॥ एतच्चागमेषु बहु विस्तारितमस्माभिरपि प्रकरणान्तरे, तेन उपदेशर तदर्थभिस्तेभ्यो ज्ञेयमिति । एवं मोक्षसुखार्थिभिज्ञानादिष्वेव सर्वसारभूतेषूद्यतितव्यं निपुणैः।
तरंग १ | भयं मोहोत्ति-मोहः अज्ञानरूपः, स एव भयं, अज्ञानमूलत्वाद्भयस्य । अज्ञानादेव हि शलभा अग्नौ, मृगशूकसारिकादयश्च पाशे, मत्स्यादयश्च जाले पतन्ति । एतच्च बाह्यमेव भयं, सकृन्मारणहेतुत्वात् । आन्तरं तु भयं देवादितत्त्वाज्ञानरूपं मिथ्यात्वमेव, अनन्तमरणहेतुत्वात् । रागादिदुष्टाः कुदेवा हि मुक्त्यर्थमप्याराधिता रागादिवृद्धिदानेनानन्तमरणात्मकसंसारदुःखहेतवः, कुगुरवोऽप्येवम् । तदुक्तम्-सप्पे दिहे नासइ,लोओ न य को वि किं पि अक्खेइ । जो व(भ)यइ कुगुरुसप्पं, हा मूढा भणह तं दुटुं ॥ १॥ सप्पो इक्कं मरणं, कुगुरु अणंताई देइ मरणाई । तो वरि सप्पं गहिउं, मा कुगुरूसेवणं भई ॥२॥ धर्मोऽपि हिंसाद्यात्मकोऽधर्म एवानन्तमरणात्मकभवदुःखहेतुश्च, श्रीउत्तराध्ययनादिषु यज्ञकारिबो|त्कटीभूतविप्रवत् , कथाकोशे गन्दुकश्वापदीभूतविष्णुदत्तश्रेष्ठिवत्, चारुदत्तनिर्यामितसप्तशो यज्ञमध्यहतबोत्कटसुरवच्च, एतत्कथा नेमिचरित्रादिषु, वसुदेवहिण्डिप्रसिद्धभद्रकमहिषादिवद् वा । एवं देवादिस्वरूपाज्ञानरूपो मोहो भयम् । अथवा| मोहो पित्रादिप्वभिष्वङ्गरूपः, सोऽपि तद्विषयः । पित्रादयश्च भवहेतुत्वाद् भयमेव । तद्यथा-पिय १ माइ २ ऽवच्च ३-1
ID॥२०॥ भज्जा ४, सयणा ५ सहि ६ देह ७ नाइ ८ घणवग्गा १०॥गुरुदेवदिहिरागा १२ मोहट्ठाणाणि भयहेऊ ॥१॥एतद्गाथाप-15 दानि च पूर्व भयहेतुतरङ्गे व्याख्यातानि । अव्याख्यातानि तु व्याख्यायन्ते--सखायो मित्राणि, तन्मोहाद्ववोऽपि
1000000000000000000000
Jain Education
H
e a
For Private & Personel Use Only
w.jainelibrary.org