SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ + S मुनिसुन्दरला वि जत्थ गया, हंसा वि बया न भण्णन्ति ॥ ३ ॥ मलउ सचंदणुच्चिय, नइमुहहीरंतचंदणदुमेहो । पज्झलुपि हु मल-10 उपदेशर० सू० वि० याउ, चन्दणं जायइ महग्धं ॥४॥ इक्केण कोत्थुहेण, विणा विरयणायरु चिअसमुद्दो । कोत्थुहरयणं पि उरे, जस्स हिअं सो तरंग ६ ॥ ५७॥ विहु महग्यो ॥५॥ पइमुक्काहि विवरतरू, फिट्टइ पत्तत्तणं न पत्ताहं । तुह पुण छाया जइ होइ, तारिसी तेहिं पत्तेहिं ॥६॥ जे के वि पहूमहिमण्डलंमि ते उच्छुदंडसारिच्छा । सरसा जडाण मेज्झ, विरसा पत्तेसु दीसंति ॥ ७ ॥ ततः--अस्माभिर्यदि कार्य व-स्तदा धर्मस्य भूपतेः । सभायां छन्नमागत्य, स्वयमापृच्छयतां द्रुतम् ॥१॥ जाते प्रतिज्ञानि हे, यथा यामस्तवान्तिकम् । प्रधानाः प्रहिताः पूज्यै-रिति शिक्षापुरस्सरम् ॥२॥ ते कन्यकुब्जभूपं प्राप्ता गुरुसन्देशादि प्राहुः । राजा उत्कण्ठया क्षणात् करभैनिश्शङ्को गच्छन् गोदावरीतीरे ग्राममेकमाप । तत्परिसरे खण्डदेवकुले रात्रिमुवास । तद्रूपमूढा तद्देवी तमर्थनापूर्व बुभुजे । प्रातस्तामनापृच्छयैव करभारूढः श्रीगुरूपान्तिकं प्राप । विरहव्यञ्जकैः काव्यैः स्तौति स्म च । ततो गाथा प्राह--"अज्जवि सा सुमरिजइ, को नेहो एगराईए" गुरुराह--"गोलानईइ तीरे, सुन्नउले जंसि वीसमिओ" ॥१॥ हृष्टो राजा शास्त्रगोष्ठ्यादिभिर्दिनशेषाद्यतिचक्राम । प्रातः स्थगीधरवेषभाग् आम-16 नृपश्च सूरिश्च धर्मनृपास्थान प्राप्तो, आमविज्ञप्तिं धर्मराजस्य गुरुरदर्शयत् । विरहव्यञ्जिकां तां वाचयित्वा दूतः पृष्टः-तव नृपः कीदृशः स प्राहास्य स्थगीभर्तुस्तुल्योऽसावेव बुध्यताम् । मातुलिङ्गं करे बिभ्रत्, सैषपृष्टश्च सूरिणा । करे ते किं ? स चावादीत्-बीजउरा इति स्फुटम् ॥१॥ दूतेन चाढकीपत्रे, दर्शिते गुरुराह सः। स्थगीधरं पुरस्कृत्य, तूअरिप ॥५७॥ त्रमित्ययम् ॥२॥ इत्येवं श्लिष्टेऽर्थे उक्तेऽपि ऋजुना धर्मभूपेन न ज्ञातम् । तत उत्थाय श्रीआमो वारवेश्यागृहेऽवसत्। AGOGGE: 000000000000000000 Jain Education in For Private Personel Use Only Ramainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy