________________
+ S
मुनिसुन्दरला वि जत्थ गया, हंसा वि बया न भण्णन्ति ॥ ३ ॥ मलउ सचंदणुच्चिय, नइमुहहीरंतचंदणदुमेहो । पज्झलुपि हु मल-10 उपदेशर० सू० वि०
याउ, चन्दणं जायइ महग्धं ॥४॥ इक्केण कोत्थुहेण, विणा विरयणायरु चिअसमुद्दो । कोत्थुहरयणं पि उरे, जस्स हिअं सो तरंग ६ ॥ ५७॥ विहु महग्यो ॥५॥ पइमुक्काहि विवरतरू, फिट्टइ पत्तत्तणं न पत्ताहं । तुह पुण छाया जइ होइ, तारिसी तेहिं पत्तेहिं
॥६॥ जे के वि पहूमहिमण्डलंमि ते उच्छुदंडसारिच्छा । सरसा जडाण मेज्झ, विरसा पत्तेसु दीसंति ॥ ७ ॥ ततः--अस्माभिर्यदि कार्य व-स्तदा धर्मस्य भूपतेः । सभायां छन्नमागत्य, स्वयमापृच्छयतां द्रुतम् ॥१॥ जाते प्रतिज्ञानि
हे, यथा यामस्तवान्तिकम् । प्रधानाः प्रहिताः पूज्यै-रिति शिक्षापुरस्सरम् ॥२॥ ते कन्यकुब्जभूपं प्राप्ता गुरुसन्देशादि प्राहुः । राजा उत्कण्ठया क्षणात् करभैनिश्शङ्को गच्छन् गोदावरीतीरे ग्राममेकमाप । तत्परिसरे खण्डदेवकुले रात्रिमुवास । तद्रूपमूढा तद्देवी तमर्थनापूर्व बुभुजे । प्रातस्तामनापृच्छयैव करभारूढः श्रीगुरूपान्तिकं प्राप । विरहव्यञ्जकैः काव्यैः स्तौति स्म च । ततो गाथा प्राह--"अज्जवि सा सुमरिजइ, को नेहो एगराईए" गुरुराह--"गोलानईइ तीरे, सुन्नउले जंसि वीसमिओ" ॥१॥ हृष्टो राजा शास्त्रगोष्ठ्यादिभिर्दिनशेषाद्यतिचक्राम । प्रातः स्थगीधरवेषभाग् आम-16 नृपश्च सूरिश्च धर्मनृपास्थान प्राप्तो, आमविज्ञप्तिं धर्मराजस्य गुरुरदर्शयत् । विरहव्यञ्जिकां तां वाचयित्वा दूतः पृष्टः-तव नृपः कीदृशः स प्राहास्य स्थगीभर्तुस्तुल्योऽसावेव बुध्यताम् । मातुलिङ्गं करे बिभ्रत्, सैषपृष्टश्च सूरिणा । करे ते किं ? स चावादीत्-बीजउरा इति स्फुटम् ॥१॥ दूतेन चाढकीपत्रे, दर्शिते गुरुराह सः। स्थगीधरं पुरस्कृत्य, तूअरिप
॥५७॥ त्रमित्ययम् ॥२॥ इत्येवं श्लिष्टेऽर्थे उक्तेऽपि ऋजुना धर्मभूपेन न ज्ञातम् । तत उत्थाय श्रीआमो वारवेश्यागृहेऽवसत्।
AGOGGE:
000000000000000000
Jain Education in
For Private Personel Use Only
Ramainelibrary.org