SearchBrowseAboutContactDonate
Page Preview
Page 330
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥१५४॥ SIGGGGOOOO3I30303c9fc00€ हरिणो दाहिणनयणं (दक्षिणनयनस्य सूर्यत्वं व्यजयं, तेन सूर्यास्तमयात्पद्मसंकोचान्न ब्रह्मणो ब्रीडा लक्ष्म्याः ,) उपदेशर० रसाउला झत्ति ढंकेइ ॥ २ ॥ तथा, उत्तिष्ठन्त्या रतान्ते भरमुरगपतौ पाणिनैकेन दत्त्वा, धृत्वा | तरंग ५ चान्येन वासः प्रशिथिलकबरी भारमंसे वहन्त्याः । भूयस्तत्कालकान्तिद्विगुणितसुरतप्रीतिना शौरिणा वः, शय्यामालिङ्गय नीतं वपुरलसलसद्बाहु लक्ष्म्याः पुनातु ॥३॥ इति वेणीसंहारस्यादौ नमस्कारः। विष्णुः समुद्यतगदायुधरौद्रपाणिः, शम्भुल्लन्नरशिरोऽस्थिकपालमाली। अत्यन्तशान्तचरितातिशयस्तु वीरः, कं पूजयाम उपशान्तमशान्तरूपम् ॥१॥ ईशः किं छिन्नलिङ्गो ? यदि विगतभयः शूलपाणिः कथं स्यात् ?, नाथः किं भैश्यचारी ? यतिरिति स कथं साङ्गनः का सात्मजश्च । आजः किन्त्वजन्मा? सकलविदिति किं वेत्ति नात्मान्तरायम् ?, सङ्केपात् सम्यगुक्तं पशुपतिमपशुः कोऽत्र | धीमानुपास्ते ॥ १॥ एवं सूर्याचन्द्रमसादयोऽपि प्रत्यहं षष्टिसहस्रदैत्यघातरत्नादेवीरोहिण्यादिस्त्रीसेवापुत्रविमानमोहाद्याकुला अविरतत्वसाम्यात्तामेव पतिमलंकुर्वते । तदुक्तम्-ब्रह्मा लूनशिरो हरिईशि सरुक् व्यालुप्तशिश्नो हरः, सूर्योऽप्युल्लिखितोऽनलोऽप्यखिलभुक् सोमः कलङ्काङ्कितः। स्व थोऽपि विसंस्थुलोऽखिल(लः खलु)वपुः संस्थैरुपस्थैः कृतः, सन्मार्गका स्खलनाद्भवन्ति विपदः प्रायः प्रभूणामपि ॥१॥ अहिल्यायां जारः सुरपतिरभूदात्मतनयां, प्रजानाथोऽयासीदभजत गुरोरिन्दुरबलाम् । इति प्रायः को वान पदमपदेऽकार्यत मया (स्मरेण), श्रमो मदाणानां क इव भुवनोन्माथविधिषु?॥१ll ॥१५४ir इत्यादिलौकिका ऋषयोऽपि शापानुग्रहस्त्रीप्रसक्त्यादिभिरविरतपतिगा एव। तथाहि-वसिष्ठस्यारुन्धती कलत्रं पुत्राश्च तस्य विश्वामित्रेण हताः, ब्रह्मऋषिरित्यकथनोत्पन्नक्रोधेन । एवं सोऽपि क्रोधकामाकुलः पारासरः स्मरविह्वलो दिवापि धूमरी ஓGOOGாருருருருர் Jain Education 1 For Private & Personel Use Only Brainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy