________________
मुनिसुन्दर सू० वि०
119311
Jain Education
देति । धन्नंतरी पुण जाणि ससावज्जाणि ताणि साहति असाधुपाङग्गाणि ततो साधुणो भणति — अम्हं कतो याण ? | सो भणइ - णमए समणाणं अट्ठाए अञ्झाईअं वेज्ज सत्थं, ते दो वि महारंभा महापरिग्गहा य सबाए बारवतीए तिगिच्छं करेति । अण्णदा कण्हो वासुदेवो तित्थगरं पुच्छति - एते बहूण ढंकादीणं वहकरणं कारणं काऊणं कहिं गमिस्संति ? | ताहे सामी साहति - एसं धन्नंतरी अप्पइठाणे णरगे उववज्जिहिति । एस पुण वेतरणी कालिंजरवत्तिणीए गंगाए महानईए विंझस्स अंतरा वाणरत्ताए पच्चायाहिति । ताहे सो वयपत्तो सयमेव जूहपतित्तणं काहिति । तत्थन्नदा साधूणो सत्थेण समं वीइवतिस्संति । एगस्स य साहुणो पादे सल्लो लग्गिहिति । ताहेते भणति — अम्हे पच्छिमो । सो भणति - ७) सबे मरामो वच्चह तुम्भे अहं भत्तं पञ्चक्खामि । ताहे निबंधं काउं ठिओ । सो वि न तीरति सल्हो णीणेडं, पच्छा थंडिलं पावितो च्छायं च, ते वि गता, ताहे सो वाणरजूहवती तं पदेसं एति, जत्थ सो साधू जाव पुरिल्लेहि तं दहूण किलकिलाइतं, तो तेणं जूहाहिवेण तेसिं किलकिलाइयसहं सोऊणं रूसितेणं आगंतूण दिट्ठो । सो साहू तस्स तं दण ईहापो - हो कहिं मए एरिसो साहू दिट्ठोत्ति, जातिं संभरित्ता बारवतिं संभरति, ताहे तं साहुं वंदति । तं च ससलं पासति, ॐ ॐ ताहे से तिगिच्छसत्थं संभरति । ततो सो गिरिं विलग्गिऊण समुद्धरणि सल्लरोहिणीओ ओसहीओ गहाय आगओ, ताहे
समुद्धरणीए पादो आलितो । ततो गत्ते पडितसल्लो पउणावितो संरोहणीए, ताहे तस्स पुरतो अक्खराणि लिहति, जहाहं वेयरणी नाम वेज्जो पुवभवे वारवतीए आसि । तेहिं वि सो सुतपुढो, ताहे से साहू धम्मं कहेइ, ताहे सो भत्तं पञ्च- ॐ ॥ ९८ ॥ ॐ क्खाति । तिष्णि राईदियाणि जीवित्ता सहस्सारं गतो, ओहिं पउंजति, जाव पेच्छति । तं सरीरगतं च साधु, ताहे आगं
18
₹5000065500006
For Private & Personal Use Only
उपदेशर० तरंग १
www.jainelibrary.org