________________
उपदेशर० तरंग १३
-
मुनिसुन्दर
॥ अथ त्रयोदशस्तरङ्गः॥ सू० वि०6
॥ पुनः श्रीगुरुयोग्यायोग्यत्वं दृष्टान्तसाम्यान्मुनिश्रावकसामान्यजीवानां चातुर्विध्यं चाह
निंब १ पियालु २ नालियर ३-कयलि ४ फलसन्निहा बंहिं अंतो।
चउहा असारसारा, गुरु १ मुणि २ सावय ३ जिआ ४ हुँति ॥१॥ पदघटना सुगमा, भावना-यथा निम्बफलानि बहिरन्तश्चासाराणि, बहिस्त्वचोऽन्तः कुलिकस्य च तादृक् शुभरसा-! कादिरहितत्वेनासारत्वात् । हेतुभावनाग्रेऽप्येवमेव कार्या । तथा केचिद्गुरवो द्विधाप्यसारा, अन्तर्ज्ञानादिगुणरहितत्वेन बहिस्तु तादृग्देशनासौभाग्यवादादिलब्धिविविधसिद्धिप्रसिद्धिमत्ताविकलत्वेनेति । यथा च प्रियालो राजदनस्य फलानि बहिःसाराणि त्वचस्ताहक्छुभरसत्वात् , अन्तस्त्वसाराणि कुलिकत्वात् । तथा केचिद्गुरवोऽपि बहिःसारास्ताहग्देशनासौभाग्यादिभृत्त्वेन, अन्तः पुनरसारा ज्ञानादिगुणविकलत्वेनेति । एवं यथास्थानमग्रेऽपि हेतुयोजना कार्या । यथा च नालिकेरफलानि बहिरसाराणि उपरि नीरसजटाकरण्टकादिमत्तया, मध्ये तु तादृग्गोलवत्त्वात्साराणि ॥ तथा केचिद्गुर-1100 वोऽपि । किञ्च-यथा कदलीफलानि द्विधापि साराणि, उपरि स्वल्पत्वगन्तरितशुभरसबहुदलत्वेन अन्तः कुलिकादिरहि-
तत्वेन च । तथा केचिद्गरवोऽपि । दृष्टान्ताः स्वयं ज्ञेयाः। पूर्वगाथायां केचिदतिदेशतः प्रतिपादिता इहापि ज्ञेयाश्च । हायोग्यायोग्यत्वभावनाऽपि प्राग्वदिहाप्यवसेयेति ।
ஒருப்பார்கருவி
॥८॥
JainEducation Hap
For Private
Personel Use Only
jainelibrary.org