SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कायक्रियाश्च, न ताभिर्बहिःसारत्वमिति । सामान्यतो जीवानप्याश्रित्य प्राग्वदेवासौ चतुर्भङ्गी वाच्या । नवरं तत्र गुणा देवगुरुभक्तिदयादाक्षिण्यगाम्भीर्यधैयाँदार्यविवेकज्ञानदानादयः, वागादयः पुनः प्राग्वदौपचारिकविनयादिपरा लोकोपचारविनयादिविभूपिताश्च, यथार्ह तैर्यथाक्रममन्तर्वहिश्च साराऽसारत्वे भाव्ये । तत्र लोकोपचारविनयो यथा-अब्भुट्ठाणं अंजलिआसणदाणं च अतिहिपूआ य। लोगोवयारविणओ, देवयपूआ य विहवेण ॥ १॥ इतिश्रीउत्तराध्ययनवृत्तौ । लौकिकैरप्युक्तम्-एह्यागच्छ समाविशासनमिदं प्रीतोऽस्मि ते दर्शनात्, का वार्ता पुरि ? दुर्वलोऽसि च कथं ? कस्माच्चिरं दृश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा गन्तुं गृहं सर्वदा ॥१॥ इयमेव चतु भङ्गी जलदृष्टान्तेन श्रीस्थानाङ्गे प्रत्यपादि । यथा-चत्तारि मेहा पन्नत्ता, तंजहा-गजित्ता नामेगे नो वासित्ता, वासित्ता लानामेगे नो गजित्ता, एगे नो गजित्ता वि नो वासित्ता वि, एगे गजित्ता वि वासित्ता वि । एवमेव चत्तारि पुरिसा वि।का दृष्टान्ताश्च सर्वत्र यथास्थानं यथार्ह स्वयं योजनीया इति ॥ II गुरुप्रभृतिगोचरां स्थितिमिति स्फुटं भूरिशो, निदर्शननिरूपितामिह निबुध्य नानाविधाम् । भवारिविजयश्रिये सुगुरुयोगरङ्गद्गुणोररीकृतिविकस्वरं कुरुत यत्नमुच्चैर्बुधाः !॥१॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेशे द्वादशस्तरङ्गः॥ 000000000000000000006 - Jon Education For Private Personel Use Only GASjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy