________________
कायक्रियाश्च, न ताभिर्बहिःसारत्वमिति । सामान्यतो जीवानप्याश्रित्य प्राग्वदेवासौ चतुर्भङ्गी वाच्या । नवरं तत्र गुणा देवगुरुभक्तिदयादाक्षिण्यगाम्भीर्यधैयाँदार्यविवेकज्ञानदानादयः, वागादयः पुनः प्राग्वदौपचारिकविनयादिपरा लोकोपचारविनयादिविभूपिताश्च, यथार्ह तैर्यथाक्रममन्तर्वहिश्च साराऽसारत्वे भाव्ये । तत्र लोकोपचारविनयो यथा-अब्भुट्ठाणं अंजलिआसणदाणं च अतिहिपूआ य। लोगोवयारविणओ, देवयपूआ य विहवेण ॥ १॥ इतिश्रीउत्तराध्ययनवृत्तौ । लौकिकैरप्युक्तम्-एह्यागच्छ समाविशासनमिदं प्रीतोऽस्मि ते दर्शनात्, का वार्ता पुरि ? दुर्वलोऽसि च कथं ? कस्माच्चिरं दृश्यसे । इत्येवं गृहमागतं प्रणयिनं ये भाषयन्त्यादरात्तेषां युक्तमशङ्कितेन मनसा गन्तुं गृहं सर्वदा ॥१॥ इयमेव चतु
भङ्गी जलदृष्टान्तेन श्रीस्थानाङ्गे प्रत्यपादि । यथा-चत्तारि मेहा पन्नत्ता, तंजहा-गजित्ता नामेगे नो वासित्ता, वासित्ता लानामेगे नो गजित्ता, एगे नो गजित्ता वि नो वासित्ता वि, एगे गजित्ता वि वासित्ता वि । एवमेव चत्तारि पुरिसा वि।का
दृष्टान्ताश्च सर्वत्र यथास्थानं यथार्ह स्वयं योजनीया इति ॥ II गुरुप्रभृतिगोचरां स्थितिमिति स्फुटं भूरिशो, निदर्शननिरूपितामिह निबुध्य नानाविधाम् ।
भवारिविजयश्रिये सुगुरुयोगरङ्गद्गुणोररीकृतिविकस्वरं कुरुत यत्नमुच्चैर्बुधाः !॥१॥
॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे द्वितीयेशे द्वादशस्तरङ्गः॥
000000000000000000006
-
Jon Education
For Private Personel Use Only
GASjainelibrary.org