________________
मुनिसुन्दरहणकाइअट्ठविहो ॥३॥ हिअमिअअफरुसवाई, अणुवीई भासि वाईओ विणओ। अकुसलमणोनिरोहो, कुसलाणमुदीरणं का उपदेशर० सू० वि० चेव ॥४॥ पडिरूवो खलु विणओ, पराणुवित्तीमओ मुणेअबो । अप्पडिरूवो विणओ, नायबो केवलीणं तु ॥ ५॥ तरंग १२
एसो भे परिकहिओ, विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं, विति अणासायणाविणयं ॥ ६॥ तित्थHoयरसिद्धकुलगणसंघकिरिअधम्मनाणनाणीणं । आयरियथेरुवकायगणीणं तेरसपयाई ॥७॥ अणसायणा य १ भत्ती
२ वहुमाणो तय वण्णसंजलणा। तित्थयराई तेरस, चउग्गुणा हुँति बावन्ना ॥ ८॥ स्पष्टार्थाः । नवरमभ्युत्थानमागच्छति गच्छति वा दृष्टे गुरावासनमोचनम् , अभिग्रहो गुरुविश्रामणादिनियमः, कृतिादशावर्त्तादिवन्दनम् , शुश्रूषणं | "न पक्खओ न पुरओ, नेव किच्चाण पिछओ" इत्यादिविधिना गुरुवचनश्रवणेच्छा पर्युपासनमित्यर्थः । अनुगमनमागच्छतः प्रत्युद्गमनम् , संसाधनं गच्छतः सम्यगनुगमनं, कुलं नागेन्द्रादि, गुणः कोटिकादिः, क्रियाऽस्ति परलोकोऽस्त्यात्मास्ति च सकलक्कैशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते, धर्मः शुद्धचारित्रात्मकः, ज्ञानं मत्यादि, आचार्योऽनुयोगाचार्यः, गणी गणाचार्यः, आशातना मनोवाकायैरप्रतीपवर्तनं, भक्तिरभ्युत्थानादिरूपा, बहुमानो मानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्णः श्लाघनं तेन संज्वलना ज्ञानादिगुणोद्दीपना वर्णसंचलना ८। इति श्रीमदुत्तराध्ययनवृत्तौ ।। एवमेव च श्राद्धानप्याश्रित्येयं चतुर्भङ्गी वाच्या । विशेषस्त्वेषः-श्राद्धानां निश्छद्मश्रीदेवगुरुभक्तिश्रीसम्यक्त्वविशेषविरत्यादयो गुणास्तैरन्तःसारता, वागादयः पुनः प्राग्वत्। तत्रादिशब्दात्तीर्थयात्राप्रासादसाधर्मिकोद्धारादिपुण्यकृत्यप्रभुप्रसादपात्रत्वशिष्टलोकप्रमाणभूतत्वादयश्च, तैः पुनर्बहिःसारता ज्ञेया । यद्वा वाक् परान् प्रत्युपदेशरूपा, आदिशब्दा-1
அருOேOOOOOOGாம்
का निरीक
Jan Education inte
For Private
Personal Use Only
ainelibrary.org