SearchBrowseAboutContactDonate
Page Preview
Page 201
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दरहणकाइअट्ठविहो ॥३॥ हिअमिअअफरुसवाई, अणुवीई भासि वाईओ विणओ। अकुसलमणोनिरोहो, कुसलाणमुदीरणं का उपदेशर० सू० वि० चेव ॥४॥ पडिरूवो खलु विणओ, पराणुवित्तीमओ मुणेअबो । अप्पडिरूवो विणओ, नायबो केवलीणं तु ॥ ५॥ तरंग १२ एसो भे परिकहिओ, विणओ पडिरूवलक्खणो तिविहो । बावन्नविहिविहाणं, विति अणासायणाविणयं ॥ ६॥ तित्थHoयरसिद्धकुलगणसंघकिरिअधम्मनाणनाणीणं । आयरियथेरुवकायगणीणं तेरसपयाई ॥७॥ अणसायणा य १ भत्ती २ वहुमाणो तय वण्णसंजलणा। तित्थयराई तेरस, चउग्गुणा हुँति बावन्ना ॥ ८॥ स्पष्टार्थाः । नवरमभ्युत्थानमागच्छति गच्छति वा दृष्टे गुरावासनमोचनम् , अभिग्रहो गुरुविश्रामणादिनियमः, कृतिादशावर्त्तादिवन्दनम् , शुश्रूषणं | "न पक्खओ न पुरओ, नेव किच्चाण पिछओ" इत्यादिविधिना गुरुवचनश्रवणेच्छा पर्युपासनमित्यर्थः । अनुगमनमागच्छतः प्रत्युद्गमनम् , संसाधनं गच्छतः सम्यगनुगमनं, कुलं नागेन्द्रादि, गुणः कोटिकादिः, क्रियाऽस्ति परलोकोऽस्त्यात्मास्ति च सकलक्कैशलेशाकलङ्कितं मुक्तिपदमित्यादिप्ररूपणात्मिका गृह्यते, धर्मः शुद्धचारित्रात्मकः, ज्ञानं मत्यादि, आचार्योऽनुयोगाचार्यः, गणी गणाचार्यः, आशातना मनोवाकायैरप्रतीपवर्तनं, भक्तिरभ्युत्थानादिरूपा, बहुमानो मानसोऽत्यन्तप्रतिबन्धः, वर्णनं वर्णः श्लाघनं तेन संज्वलना ज्ञानादिगुणोद्दीपना वर्णसंचलना ८। इति श्रीमदुत्तराध्ययनवृत्तौ ।। एवमेव च श्राद्धानप्याश्रित्येयं चतुर्भङ्गी वाच्या । विशेषस्त्वेषः-श्राद्धानां निश्छद्मश्रीदेवगुरुभक्तिश्रीसम्यक्त्वविशेषविरत्यादयो गुणास्तैरन्तःसारता, वागादयः पुनः प्राग्वत्। तत्रादिशब्दात्तीर्थयात्राप्रासादसाधर्मिकोद्धारादिपुण्यकृत्यप्रभुप्रसादपात्रत्वशिष्टलोकप्रमाणभूतत्वादयश्च, तैः पुनर्बहिःसारता ज्ञेया । यद्वा वाक् परान् प्रत्युपदेशरूपा, आदिशब्दा-1 அருOேOOOOOOGாம் का निरीक Jan Education inte For Private Personal Use Only ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy