SearchBrowseAboutContactDonate
Page Preview
Page 204
Loading...
Download File
Download File
Page Text
________________ ஒரு अथेयमेव चतुर्भङ्गी मुनीनाश्रित्य वाच्या प्राग्वदेव,नवरं तेषां ज्ञानादिगुणैः श्रीगुर्वाज्ञापरायणत्वान्तर्विनयचातुर्यादिभिश्चान्तःसारता, तत्तत्तपःक्रियानुष्ठानादिभिर्बहिर्विनयादिभिश्च बहिःसारता प्ररूपणीया । ज्ञानादिगुणेष्वन्तर्भावेऽपि विनयस्य पृथक्प्रतिपादनं तस्यैव सर्वगुणमूलत्वप्रतिपादनार्थम् । स च विनयः पूर्वगाथायां प्रथितोऽत्रापि ज्ञेयः । यद्वार ज्ञानदर्शनचारित्रमनोवचनकायलोकोपचारविनयमूलभेदात् सप्तधा। तत्र ज्ञानमाभिनिवोधिकादि तदेव विनयो, ज्ञा-10 नस्य वा विनयो भक्त्यादिकरणं ज्ञानविनयः । उक्तं च-भत्ती तह बहुमाणो, तदित्थाण सम्मभावणया। विहिगहभासोवि य, एसो विणओ जिणाभिहिओ ॥१॥ एवं दर्शनविनयोऽपि दर्शनगुणाधिकानां शुश्रूषणाऽनाशातनारूपो । द्विधा । सक्कारब्भुटाणे, सम्माणासणअभिग्गहो तह य । आसणमणुप्पयाणं, किइकम्मं अंजलिगहो अ॥२॥ इंतस्स गणच्छणया, ठिअस्स तह पज्जुवासणा भणिया । गच्छंताणुवयणं, एसो सुस्प्लसणाविणओ ॥३॥ इह सत्कारः स्तवनववन्दनादि, अभ्युत्थानं वन्दनार्हस्य दर्शनादेवासनत्य जनं, सन्मानो वस्त्रपात्रादिपूजनं, आसनाभिग्रहः पुनस्तिष्ठत आद-l रेणासनानयनपूर्वकमुपविशतात्रेति भणनम् , आसनानुप्रदानं त्वासनस्य स्थानात् स्थानान्तरसञ्चारणं, कृतिकर्म द्वाद16 शावर्तवन्दनक, शेषं सष्टम् । उचितक्रियारूपोऽयं दर्शने शुश्रूवणाविनयः, अनाशातनाविनयस्तु अनुचितक्रियानि वृत्तिरूपः पञ्चदशभेदः । आह च-तित्थयर १ धम्न २ आयरिय ३, वायगे ४ थेर ५ कुल ६ गण ७ संघे ८ संभोगिअ ९ किरिआए १०, मइनाणाईण य १५ तहेव ॥४॥ साम्भोगिका एकसामाचारिकाः क्रियास्ति परलोकोऽस्त्या-1 SSRஇருரு 10000000000000000000000 Jan Education For Private Personal use only Sr.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy