________________
मनिसन्दरका भाष्यप्रथमोद्देशके आलोचनाधिकारे । न च तेष्वेव रतिः कार्या, किन्तु सद्गुरुयोगोऽन्वेषणीयः, तत्प्राप्तौ च पार्श्वस्था- उपदेशर सू० वि०दित्यागेन सुगुरव एव सेव्याः । यदुक्तम्-शीतेऽपि यत्नलभ्यो, न सेव्यतेऽग्निर्यथा इमशानस्थः । शीलविपन्नस्य वचः, तरंग १०
पथ्यमपि न गृह्यते तद्वत् ॥१॥ इति द्वितीयो भेदः । यथा च प्रौढं सरः प्रागपि निर्मलजलपूरितत्वेनाभिनववृष्टिज-10 ॥८॥
लालागमेऽपि स्वल्पमेव कलुषतां धत्ते, कमलादिश्रीभृच्च स्यात् । अशौचप्रसङ्गः पुनस्तजलागममार्गादावपि दूरतस्त्यज्यते ।
इति बहुगुणं स्वल्पदोषं च । तत एव सर्वजलाद्यर्थिभिरविगानेनाऽऽश्रीयते च । एवं केचन गुरवोऽपि जलवन्निर्मलज्ञानाद्याचारसमाचरणप्रवीणाः कमलोपमसातिशयप्रशमादिगुणसम्पल्लब्धाधिकशोभाः, शुद्धधर्ममार्गप्ररूपका दूरादुज्झिताशु-13 द्धमार्गप्ररूपणाऽशौचप्रसङ्गाश्च स्युः, परमन्तरान्तरा किश्चित्कलुषयन्त्यतिचारैः स्वधर्मजलमिति बहुगुणा अल्पदोषाश्चेति धर्मार्थिभिरविगानेन भजनीयाः । यदुक्तं पञ्चाशकेषु-गुरुगुणरहिओ अ गुरू, दबो मूलगुणविउत्तो जो । नउ गुणमित्तविहीणत्ति, चंडरुद्दो उदाहरणं ॥१॥ इति ३ । मानससरः पुनर्यथा सदा निर्मलजलमेव, वर्षास्वपि न कलुषता धत्ते, कमलादिशोभितं, राजहंसैः सदा सेव्यं चेति केवलगुणाढ्यं, तथा केचिद्गुरवः सदा निरतिचारचारित्रा निःसमप्रशमा-1 दिगुणभूषिताश्च स्युः, अत एव गुणाकृष्टैः सुरैरपि सदा सेव्याश्चेति केवलगुणाः श्रीवज्रस्वाम्यादिवत् । एवंविध-19 | सद्गुरुसंयोगः पुनः सातिशयभाग्यलभ्य इति ।
अथ देशनामाश्रित्य सा चतुर्भङ्गी भाव्यते-देशनाया दोषाः पुनरुत्सूत्रत्वसभाद्यनुचितभाषणधर्मरहितत्वधर्मापोष-का ॥८० लकताऽट्टकौतुकवचनशृङ्गारादिकथाप्रश्नप्रहेलिकादयोऽवकरशब्दादयश्च । गुणास्तु शुद्धप्ररूपणप्रस्तावौचित्योदात्तत्वशिष्टत्व
Trà TTTTTTTTTTTTTTTTTTTM The
Jain Education International
For Private Personel Use Only
www.jainelibrary.org