SearchBrowseAboutContactDonate
Page Preview
Page 187
Loading...
Download File
Download File
Page Text
________________ मनिसन्दरका भाष्यप्रथमोद्देशके आलोचनाधिकारे । न च तेष्वेव रतिः कार्या, किन्तु सद्गुरुयोगोऽन्वेषणीयः, तत्प्राप्तौ च पार्श्वस्था- उपदेशर सू० वि०दित्यागेन सुगुरव एव सेव्याः । यदुक्तम्-शीतेऽपि यत्नलभ्यो, न सेव्यतेऽग्निर्यथा इमशानस्थः । शीलविपन्नस्य वचः, तरंग १० पथ्यमपि न गृह्यते तद्वत् ॥१॥ इति द्वितीयो भेदः । यथा च प्रौढं सरः प्रागपि निर्मलजलपूरितत्वेनाभिनववृष्टिज-10 ॥८॥ लालागमेऽपि स्वल्पमेव कलुषतां धत्ते, कमलादिश्रीभृच्च स्यात् । अशौचप्रसङ्गः पुनस्तजलागममार्गादावपि दूरतस्त्यज्यते । इति बहुगुणं स्वल्पदोषं च । तत एव सर्वजलाद्यर्थिभिरविगानेनाऽऽश्रीयते च । एवं केचन गुरवोऽपि जलवन्निर्मलज्ञानाद्याचारसमाचरणप्रवीणाः कमलोपमसातिशयप्रशमादिगुणसम्पल्लब्धाधिकशोभाः, शुद्धधर्ममार्गप्ररूपका दूरादुज्झिताशु-13 द्धमार्गप्ररूपणाऽशौचप्रसङ्गाश्च स्युः, परमन्तरान्तरा किश्चित्कलुषयन्त्यतिचारैः स्वधर्मजलमिति बहुगुणा अल्पदोषाश्चेति धर्मार्थिभिरविगानेन भजनीयाः । यदुक्तं पञ्चाशकेषु-गुरुगुणरहिओ अ गुरू, दबो मूलगुणविउत्तो जो । नउ गुणमित्तविहीणत्ति, चंडरुद्दो उदाहरणं ॥१॥ इति ३ । मानससरः पुनर्यथा सदा निर्मलजलमेव, वर्षास्वपि न कलुषता धत्ते, कमलादिशोभितं, राजहंसैः सदा सेव्यं चेति केवलगुणाढ्यं, तथा केचिद्गुरवः सदा निरतिचारचारित्रा निःसमप्रशमा-1 दिगुणभूषिताश्च स्युः, अत एव गुणाकृष्टैः सुरैरपि सदा सेव्याश्चेति केवलगुणाः श्रीवज्रस्वाम्यादिवत् । एवंविध-19 | सद्गुरुसंयोगः पुनः सातिशयभाग्यलभ्य इति । अथ देशनामाश्रित्य सा चतुर्भङ्गी भाव्यते-देशनाया दोषाः पुनरुत्सूत्रत्वसभाद्यनुचितभाषणधर्मरहितत्वधर्मापोष-का ॥८० लकताऽट्टकौतुकवचनशृङ्गारादिकथाप्रश्नप्रहेलिकादयोऽवकरशब्दादयश्च । गुणास्तु शुद्धप्ररूपणप्रस्तावौचित्योदात्तत्वशिष्टत्व Trà TTTTTTTTTTTTTTTTTTTM The Jain Education International For Private Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy