SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ॥ अथ एकादशस्तरङ्गः॥ पुनरस्यैवाऽर्थस्य दृढीकरणायाऽऽहइक्कावि मेहवुट्टी, मणिमुत्ताविविहधन्नफलहेऊ । रयणागराइसु जहा, सुहगुरुवयणं तह जिएसु ॥ १ ॥ __ यथा एकाऽपि मेघवृष्टिः रत्नाकरे रोहणाचलादौ, आदिशब्दान्मुक्ताफलाऽऽकरे ताम्रपादौ विविधधान्यफलाकरादिषु च क्षेत्रविशेषेण विविधानामुत्तममध्यमाऽधमादीनां मणीनां मुक्ताफलानां धान्यानां फलानामुपलक्षणादन्येषामपि विविधौषध्यादीनां च निष्पत्तिहेतुः, तथा सद्गुरुवचनं जीवेषु उत्तमोत्तमादिषु स्वस्वयोग्यताद्यनुसारेण मणिमुक्ताफलादि समधर्मादिफलसिद्धिहेतुर्भवति। तथा चोक्तम्-आने निम्ने सुतीर्थे कचवरनिचये शूक्तिमध्येऽहिवके, औषध्यादौ विषद्रौ गुरुसरसि गिरौ पाण्डुभूकृष्णभूम्योः । इक्षुक्षेत्रे कषायद्गुमवनगहने मेघमुक्तं यथाऽम्नस्तद्वत्पात्रेषु दत्तं गुरुवदनभवं वाक्यमायाति पाकम् ॥१॥ ततो योग्यस्वरूपं सम्यगवधार्य योग्येष्वेवोपदेश्यमिति । ॥ इति एकादशस्तरङ्गः समाप्त ॥ நபராக பருத்திருந்து 000000000 Jain Education For Private Personel Use Only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy