SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ @@ @ मुनिसुन्दर ॥ अथ दशमस्तरङ्गः॥ उपदेशर० सू० वि० उभयलोकसुखावहस्य सम्यग्धर्मस्योपदेशः सर्वत्र सुखावह एवेति तदारम्भे योग्यायोग्यस्वरूपनिरूपणं व्यर्थमित्या का तरंत १० ॥२२॥ |शङ्कानिरासायाऽऽह जिण्णाजिण्णजराइसु, होइ जहा इक्कमेव गोक्खीरं । गुणदोसप्यखतिकरं, सुहगुरुवयणं तह जिएसु॥१॥ | जीर्णाऽजीर्णज्वरयोः, आदिशब्दात्पित्तश्लेष्मादिषु च यथा एकमेव गोक्षीरं क्रमाद् गुणदोषोत्पत्तिकर भवति, जीर्णहावरे पित्तादौ च गुणकरम् , अभिनवज्वरे श्लेष्मादौ च दोषकरं, तथा गोदुग्धवत् माधुर्यादिगुणमुभयलोकहितावह का सम्यग्धर्मतत्त्वैकप्ररूपकं सुगुरुवचनं जीवेषु योग्याऽयोग्येषु क्रमाद् गुणदोषोत्पत्तिकरं स्यात् । जीर्णमिथ्यात्वमोहनीयादिकर्मतया योग्येषु गुणकर, श्रीवर्धमानजिनवचनं श्रीइन्द्रभूत्यादिष्विव, श्रीथावच्चापुत्रसूरिवचनं सुदर्शनश्रेष्ठिशुकपरिव्राजकादिष्विव च । बहुलतत्कर्मतया योग्यतामनाप्तेषु च दोषोत्पत्तिकर, यथा श्रीपार्श्वजिनस्य हितोपदेशः पञ्चाग्निसाधनादिकष्ठाऽनुष्ठानपरे कमठतापसे । ततो योग्याऽयोग्यपरीक्षाफलवतीति । ॥ इति श्रीतपागच्छे श्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे दशमस्तरङ्गः समाप्तः॥ @@@@ 9ॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐॐ @@@ ॥ २२ ॥ @ @ Jain Education HD For Private & Personel Use Only wjainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy