SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ २३ ॥ Jain Education In ॥ अथ द्वादशस्तरङ्गः ॥ इदानीं प्रकारान्तरेण योग्यायोग्यस्वरूपप्रकटनाय आगमगाथामेवाहसेलघणकुडग चालणि-परिपूणगहंसमहिसमेसे अ । मसगजलुगबिराली - जाहगगोभेरिआभीरी ॥ १ ॥ एतानि शिष्ययोग्यायोग्यत्वप्रतिपादकान्युदाहरणानि । सेलत्ति-शैलः मुद्गप्रमाणः पाषाणविशेषः, घनो मेघः, शैलश्च घनश्च शैलघनः, तदुदाहरणं प्रथमम् । कुटो घटः, चालणी प्रतीता, परिपूणकः सुघरीचिटिकागृहं, हंसमहिषमेषमशकजलौ काविडाल्यः प्रतीताः, जाहकः सेहुलकः, गौः भेरी आभीरी च प्रतीताः । उदाहरणं च द्विधा भवति, चरितं कल्पितं च । उक्तं च-- चरियं व कप्पियं वा, आहरणं दुविहमेव पण्णत्तं । अत्यस्स साहणट्ठा, इन्धणमिव ओयणट्ठाए ॥ १ ॥ तत्थ इमं कप्पियं, तंजहा- मुग्गसेलो पुक्खलसंवट्टतो य महामेहो जंबुद्दीवपमाणो, तत्थ य नारयत्थाणीतो कलहं आजो|इए. मुग्गसेलं भणइ - तुज्झनामग्गहणे कए पुक्खलसंवट्टतो भणइ, जहा णं एगाए धाराए विराएमि भिनझीति भावार्थः । सेलो उप्पासितो भणइ - जइ मे तिलतुसतिभागंपि उल्लोइ तो नामं न वहामि । पच्छा मेहस्स मूले भणइ मग्गसेलवयणाई । ततो सो कुवितो सधायरेण जुगप्पमाणाहिं धाराहिं वरिसिङमारद्धो. सत्तरत्तं वुट्ठो चिंतेइ, इयाणिं गतो सो वरागोत्ति ठितो. इयरो मिसमिसंतो उज्जलतरो जातो दिप्पउमारद्धो भणइ - जोहारोति । मेघो लज्जितो गतो । एवं कोई सीसो मुग्गसेलसमाणो एगंपि पयं नाऽवगाहइ, ततो अन्नो आयरिओ गजंतो आगतो. एहणं गाहेमि, पठति च गर्वाध्मातमा For Private & Personal Use Only 19900906 36000 00056 उपदेशर० तरंग १२ ॥ २३ ॥ ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy