SearchBrowseAboutContactDonate
Page Preview
Page 59
Loading...
Download File
Download File
Page Text
________________ CHOTE OCCCCCCCCCCCGருடுகாடு स्थघटजलसमेषु मरीच्यादिषु कपिलादिवद्रति दधतस्तद्धर्म च विनाशयन्ति. तत्र कपिलोदाहरणं यथा-इहेव भरहे इमीसे उसप्पिणीए भरहचक्कवट्टिसुओ मरीइनाम भगवओ उसभसामिस्स देसणं सुच्चा पडिबुद्धो पव्वइओ, भणिआणि एगारसंगाणि, कियन्तमवि समय पालिअं सामन्नं, किलिट्ठकम्मोदएणं जाओ से अन्हाणपरिसहो, तक्कालोचिअसुद्धभावणयाए पवत्ति परिव्वायगलिङ्गं, तथा च श्रीआवश्यकनियुक्ती-समणा तिदंडविरया इत्यादिगाथाषट्कं तत्स्वरूपोपदर्शक, विहरइसमं भगवया, देसेइ साहुधम्मं पुच्छिओ किंतु ममेरिसोत्ति निंदइ अप्पाणं, उवसंते उवणेइ साहूणं, अन्नया धम्मकहाए अक्खित्तो कविलो, उवणीओ साहूणं, न रुच्चइ से, जंपिअमणेण-अलं मे इमिणा. किमेत्थ चेव धम्मो,न पुण तुह-15 सासणे. अणरिहो एसोत्ति भावं नाउण ममावि कजं पडिचारगेणेति समालोचिऊण जंपिअमणेण-कविला इत्थंपि इहयंपि. दुब्भासिएण वडिओ संसारो, पवाविओ कविलो, साहिओ किरिआकलावोत्ति. एवमाइ गंयंतराओ नेअमिति । अत्र वायससदृशः कपिलः महासरस्तुल्यं सुगुरूपदेशं परित्यज्य घटजलसमे मरीचिवचने रतिकारित्वात् . तथा स घटजलमिव निर्मलं स्वरूपं सम्यक्प्ररूपणादिकं मरीचेर्धर्म कविला इत्थंपि इहयपि इत्यादि दुरन्तसंसारकारणवितथप्ररूपणादिहेतु भवनादिना विनाशितवांश्चेति । ते चाऽभव्या दूरभव्या विराधितधर्मत्वेन दुर्लभबोधिका दुर्गतिबद्धायुष्का वा भवन्ति । साणत्ति-यथा श्वानः तृषातुरोऽपि तादृशे सरसि प्राप्तो यदि प्राप्नोति तदा गोष्पदादिषु चेत्सरसि मुखमेवाऽग्रत । कृत्वा लेहनं करोति, न तु यथेष्टं घुण्टघुण्टैः पिबति, न च स्नानादि कुरुते । तथा केचिज्जीवा अनभिगृहीतमिथ्यात्वा जिनधर्म माध्यास्थ्यादिभाजस्तादृशे गुरूपदेशे सारस्यादिना किञ्चिदभिलाषं कुर्वाणा अपि अधिकविरतिदानमिथ्यात्वि-| 00000000000000000000000000 Jain Education Inte For Private Personel Use Only inelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy