________________
CHOTE
OCCCCCCCCCCCGருடுகாடு
स्थघटजलसमेषु मरीच्यादिषु कपिलादिवद्रति दधतस्तद्धर्म च विनाशयन्ति. तत्र कपिलोदाहरणं यथा-इहेव भरहे इमीसे उसप्पिणीए भरहचक्कवट्टिसुओ मरीइनाम भगवओ उसभसामिस्स देसणं सुच्चा पडिबुद्धो पव्वइओ, भणिआणि एगारसंगाणि, कियन्तमवि समय पालिअं सामन्नं, किलिट्ठकम्मोदएणं जाओ से अन्हाणपरिसहो, तक्कालोचिअसुद्धभावणयाए पवत्ति परिव्वायगलिङ्गं, तथा च श्रीआवश्यकनियुक्ती-समणा तिदंडविरया इत्यादिगाथाषट्कं तत्स्वरूपोपदर्शक, विहरइसमं भगवया, देसेइ साहुधम्मं पुच्छिओ किंतु ममेरिसोत्ति निंदइ अप्पाणं, उवसंते उवणेइ साहूणं, अन्नया धम्मकहाए अक्खित्तो कविलो, उवणीओ साहूणं, न रुच्चइ से, जंपिअमणेण-अलं मे इमिणा. किमेत्थ चेव धम्मो,न पुण तुह-15 सासणे. अणरिहो एसोत्ति भावं नाउण ममावि कजं पडिचारगेणेति समालोचिऊण जंपिअमणेण-कविला इत्थंपि इहयंपि. दुब्भासिएण वडिओ संसारो, पवाविओ कविलो, साहिओ किरिआकलावोत्ति. एवमाइ गंयंतराओ नेअमिति । अत्र वायससदृशः कपिलः महासरस्तुल्यं सुगुरूपदेशं परित्यज्य घटजलसमे मरीचिवचने रतिकारित्वात् . तथा स घटजलमिव निर्मलं स्वरूपं सम्यक्प्ररूपणादिकं मरीचेर्धर्म कविला इत्थंपि इहयपि इत्यादि दुरन्तसंसारकारणवितथप्ररूपणादिहेतु भवनादिना विनाशितवांश्चेति । ते चाऽभव्या दूरभव्या विराधितधर्मत्वेन दुर्लभबोधिका दुर्गतिबद्धायुष्का वा भवन्ति । साणत्ति-यथा श्वानः तृषातुरोऽपि तादृशे सरसि प्राप्तो यदि प्राप्नोति तदा गोष्पदादिषु चेत्सरसि मुखमेवाऽग्रत । कृत्वा लेहनं करोति, न तु यथेष्टं घुण्टघुण्टैः पिबति, न च स्नानादि कुरुते । तथा केचिज्जीवा अनभिगृहीतमिथ्यात्वा जिनधर्म माध्यास्थ्यादिभाजस्तादृशे गुरूपदेशे सारस्यादिना किञ्चिदभिलाषं कुर्वाणा अपि अधिकविरतिदानमिथ्यात्वि-|
00000000000000000000000000
Jain Education Inte
For Private Personel Use Only
inelibrary.org