________________
मुनिसुन्दर सू० वि०
॥ ११८ ॥
Jain Education
0000
वटो न्यग्रोधतरुः, स यथा वृद्धोऽसारश्च । तत्र वृद्धोऽपरवृक्षाधिकमूलशाखाप्रशाखादिविस्तारित्वात्, असारस्तुच्छतर| फलत्वात् । तथा चान्योक्तिवादिवचः - रुङ्का स्वपल्लवैर्व्याम, मूलैस्तु वडवामुखम् । रे न्यग्रोध ! फलं हीनं, ददानः किं न लज्जसे ? ॥ १ ॥ इति । मिथ्यादानयात्रादिर्धर्मो वृद्धोऽसारश्च तत्र मिथ्यापदस्योभयत्र सम्बन्धात् मिथ्यादानानि शैवादिसमयप्रसिद्धानि सहस्र भोज्यलक्षभोज्यादिरूपाणि यज्ञादिषु सुवर्णादिदानरूपाणि वा पर्वसङ्क्रान्त्याद्यवसरेष्वन्यथापि वा ॐ विप्रादीनां देयानि गोकन्या सुवर्णपृथ्व्यादिदानानि सुवर्णधेनुप्रभृतिदानानि च मिथ्यायात्राश्च गङ्गागोदावरीत्र्यम्बकादितीर्थगोचराः, आदिशब्दाद्वापीकूपतटाकप्रपासत्रादिपरिग्रहः, तद्रूपो धर्मः प्रभूतधनव्ययसाध्यत्वप्रभूतसमुदायमिलनप्रसिद्धिहेतुत्वादिभिर्वृद्धः परभवे तुच्छं फलं सकृदल्लभोगसुखरूपं तिर्यग्गत्यादिगतानां प्रदत्ते इत्यसारश्च, लक्षभोज्यकारयितृसेचनकगजीभूतविप्रस्येव प्रतिदिनलक्षसुवर्णदातृगजीभूतश्रेष्ठिन इव च । तत्सम्बन्धो यथा— कचित्पुरे कश्चिच्छ्रेष्ठी दानशौण्डः पात्रापात्रादिविवेक विकलः स्वर्णलक्षं प्रत्यहं दत्त्वैव खट्वातोऽधश्चरणं मुञ्चति । तस्य चैका प्रातिवेॐ श्मिकी वृद्धा सामायिकं प्रतिदिनं करोति । अन्यदोभयोरपि कुतश्चिद्धेतोः स्वस्वकर्त्तव्यविषयो भङ्गपातोऽभवत् । तेन द्वयोः खेदः । अधिकतरं खिद्यमानां वृद्धां वीक्ष्य गवाक्षस्थः श्रेष्ठी हास्यादुवाच - किमेवं खिद्यसे ? अद्य बहुतरा ॐ पडपडा कार्येति । जरत्यूचे - स्वदानगर्वितस्त्वं किमिति सामायिकावज्ञां करोषि ? यतः -- कंचणमणिसोवाणं० १। श्रेष्ठ्य© न्यदार्त्तध्यानान्मृत्वा करी जातः । जरती सामायिकध्यानाद्राज्ञः सुताऽजनि । अन्यदा स करी तेनैव राज्ञा धृतः पट्टकरित्वं प्राप । स एकदा राजमार्ग स्वगृहादि दृष्ट्वा जातजातिस्मृतिः खेदाद्भूमौ पतित्वा स्थितो नोत्तिष्ठति वैद्यादिभिः
9900066666964
For Private & Personal Use Only
उपदेशर० तरंग ५
॥ ११८ ॥
Jainelibrary.org