SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ हैॐॐ सू०वि० उपदेशर० तरंग ५ मरातत्सम्बन्धो यथा-अन्यदा सोमेश्वरयात्रायाः प्रत्यावृत्तः श्रीसिद्धराजो रैवतोपत्यकायां दत्तावासस्तदैव स्वकीर्तनसज्जन (सज्ज)दण्डनायकनिर्मापितश्रीनेमिप्रासादरूपं दिदृक्षुमत्सरैकपरैः सजलाधारलिङ्गाकारोऽयं गिरिरित्यत्र पदस्पर्शो नाहतीति कृतकवचनैनिषिद्धस्तत्र पूजां प्रस्थाप्य स्वयं शत्रुञ्जयमहातीर्थसन्निधौ स्कन्धावारं न्यधात् । तत्र पूर्वोक्तैर्जातिपिशुनैः शरैः। ॥ १८२॥ oll कपाणिकापाणिभिरकपैस्तीर्थमार्गे निषिद्धे श्रीसिद्धाधिपो रजनीमुखे कृतप्राकृतवेषः स्कन्धे विहितविहङ्गिकोभयपक्षन्यस्तजागङ्गोदकपात्रस्तन्मध्ये भूत्वा अपरिज्ञातस्वरूप एव गिरिमधिरुह्य गङ्गोदकेन श्रीयुगादिदेवं स्नपयन् पर्वतसमीपवर्तिग्राम द्वादशकशासनं श्रीदेवाय विश्राणयामास । तीर्थदर्शनाच्च उन्मुद्रितलोचन इवामृताभिषिक्त इव च जज्ञे । ततोऽत्र पर्वते सल्लकीवनसरित्पूरसङ्कले इहैव वन्ध्यवनं रचयिष्यामीत्यवन्ध्यप्रतिज्ञो हस्तियूथनिष्पत्तये विहस्तमनसं मनोरथेनापि तीर्थविध्वंसपातकिन धिग् मामिति श्रीदेवपादानां पुरतो राजलोकविदितं स्वं निन्दन गिरेरवततार । इति श्रीजयसिंहदेवयात्राप्रबन्धः । अत एव अल्पीभवत्पापरङ्गास्तथाविधपरिणामेन स्वल्पकुकर्मबन्धकाः स्युः, परं स्वकुलजातिगणापवादभयादिना सर्वथा श्राद्धतां नाऽऽददते, ते च भवान्तरे सुलभबोधिका आसन्नसिद्धिकाश्च भवन्तीति । दुगुल्ल त्ति-तादृक्कृष्णद्रव्यरागेण रङ्गितं दुकूलं गृह्यते । तद्धि यथा बहुघर्षेऽपि कृष्णदुकूलमेव, स्फाटितत्रोटित. शीर्णजीर्णाद्यवस्था (स्थासु) स्वरङ्गापरित्यागात्। तथा केचिज्जीवा निबिडतममिथ्यात्वा महारम्भादिपापरङ्गास्तदनुसारिक्रियानुष्ठानादिषु प्रवर्तन्ते, सद्गुरूपदेशादिबहुघर्षसम्भवेऽपि स्वपापरङ्गं न त्यजन्ति, श्रीकालकसूर्युपदेशैरपि मिथ्यात्वापरित्यागिदत्तनृपवत् , प्राग्भवभ्रातृचित्रमहर्षिप्रतिबोधैरपि महारम्भात्यागिब्रह्मदत्तवच्च ३ । ॥१८२॥ Jain Education International For Private & Personel Use Only ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy