________________
उपदेशर तरंग ३
मनिसन्दरकषायाभिलाषादीन् भव्यमनोवनेभ्यःस्वोपदेशमात्रेण त्रासयन्तो महामहिमोद्धरतया सर्वेतिदुर्भिक्षमरकाद्यपद्रवान् महा-10 सू० वि० गजानिब साईयोजनद्वयादिमितभूमौ निघ्नन्तश्च ३, कैरपि मिथ्याधर्मोपदेशकैः प्रभावप्रौढेरपि कुशास्त्रोपदेशादिभिः
शङ्काकाडाद्यतिचारपाशेषु शुकादिभिः स्थावच्चापुत्रादिवत्, रूपादिपात्रदेवाङ्गनानरललनादिभिरभयाव्यन्तरीक्षोभिता॥११०॥
क्षुब्धसुदर्शनऋषिवत्, कुसुमपुरश्रेष्ठिधनसुताधनलोभाद्यक्षुब्धश्रीवत्रस्वामिवच्च मोहपाशेषु पातयितुमशक्याः ४, स्वज-1 नभक्तश्रावकश्राविकादीनामपि महाभक्तिदानवन्दनपूजास्तवादिभिः “पलिमंथमहं विआणिआ, जाविय वंदणपूयणा इहं ।। सुहुमे सल्ले दुरुद्धरे, विऊमं ता परिहिज्ज संथवे” ॥१॥ इत्यादिआगमानुसारेण तदैहिकप्रत्युपकाराकरणादिनाहङ्कारादिसूक्ष्मशल्याद्यनुत्पत्त्या वा वशतामयान्तो महावादिभिर्वादार्थमाहूताश्च सद्यः समुत्थिता एवं नानाप्रमाणहेतुयुक्तिकलापदुर्धरोपन्यासादिभिस्तान् पराभवभयविह्वलांस्त्रासयन्तोऽत्रस्तांश्च निर्जयन्तो ६, निजवासस्थानं श्रीजिनशासनं स्वगच्छक वा कुवादिभ्यः प्रमादादिभ्यश्च रक्षन्ति ७, तथास्मिन् जिनशासनवने स्वगच्छगुहास्थाने च बहुविधभव्यजनप्रतिबोध-2 पुण्यलाभानुरूपं नानाक्षेत्रेषु विहरन्तस्तिष्ठन्तश्चोचितविशुद्धाहारवस्त्रशय्यापात्रादिदानैः श्रीगुरूनर्चयद्भिः स्वं कृतार्थयद्भिश्च : बहुविधै राजामात्यमहेभ्यादिभव्यनिवहः स्वशुद्धोपदेशसारणाहेयार्थवारणोचितप्रेरणादिभिर्मिथ्यात्वविषयकषायादिरिपु-16 भ्यस्त्रायमाणैरविश्रमं वन्दनस्तुतिपूजासेवादिपरैः परिवृता भ्राजन्ते । अत्र च विशेषागमच्छेदग्रन्थप्रसिद्ध कथानक
दवाग्नौ प्रज्वलिते श्वापदनद्युत्तारणादिसम्बन्धं प्राग्लिखितमत्र ज्ञेयम् । किञ्च कस्मिंश्चिद्वने एकः सिंहो निवसति । स च* ला सर्वैस्तद्वनश्वापदेवनान्तरादेकैकश्वापदार्पणेन सेवादिभिश्च प्रसादितस्तेन दत्ताभयैः सर्वोपद्रवेभ्यश्च त्रायमाणैः सेवमानो
0000000000000000
OOOOOOOOGGGGGGGருகுரு
॥११०॥
Jain Education
a
l
For Private Personal use only
w.jainelibrary.org