SearchBrowseAboutContactDonate
Page Preview
Page 248
Loading...
Download File
Download File
Page Text
________________ எனOCCCCCCCCCCCCOUஇரு विराजते । अथ च गतेषु कियत्सु दिनेषु एकः श्वापदः क्वचित्कथञ्चित् कूपमध्ये पात । तं दृष्ट्वा च श्वापदाः सिंहमुपसृत्यावोचन्-स्वामी त्वं नः, ततः कथमपि कूपादेनं समुद्धरेति । सोऽपि सञ्जातकृपस्तैः सह कूपस्योपकण्ठमागत्य तानुवाच-भो ! भवत्सु समर्थतमः कश्चिन्मत्पुच्छं दृढमवलम्बतां, तस्य चापरः, एवं तावद्यावत् कूपजलं कश्चित्पर्याप्नोति । तत्पुच्छविलग्नश्च प्राक्पतितः सुखेन कृपान्निस्सरिष्यतीति । तैश्च तथा कृते तत्पकिं कूपमध्ये क्षिप्त्वा सिंहोऽपि महाबलेन तं तत्पृष्ठलग्नप्राक्पतितश्वापदं चाकृष्य कूपाहिर्निस्सार्य च सजाताधिकभक्तिभिस्तैः सेव्यमानः सुखं विललास । तथा दृष्ट्वाथ कश्चिच्छृगालः प्राग्वलब्धोपायो गर्वितस्तथैव कृत्वा तत्पतिभाराकान्तः स्वं धर्तमशक्तः कूपे पपात । तानपि चापीपतत् इति सिंहसदृशा गुरवः स्वं स्वाश्रितांश्च जन्ममरणादिदुःखदवाग्नी लग्ने भवविषयतृष्णानदी समुत्तार्य तस्माद्रक्षितुं क्षमन्ते । दुर्गतिकूपे च निपतितांस्तस्मादुद्धर्तु प्रगल्भन्ते । शृगालसदृशाश्च कुगुरवः श्रुतार्थादिज्ञानक्रियानुष्ठानादिबलविकलाः स्वं स्वाश्रितांश्च मजयन्ति निपातयन्ति चेति सिंहसदृशाः सुगुरवः समाश्रयणीयाः सुखार्थिभिः । अनया दिशा च तीर्थकरगणधरादयोऽपि सविशेषतममहिमादिसूचकविशेषणैाख्येयाः। एवं च ते मुनय इह श्रीसङ्घलोकेवाधिपत्यमनुभवन्तस्तैर्वन्दननमस्करणपूजनस्तवनादिभिर्महिमप्रकर्षमारोप्यमाणास्तद्भव एवैकादिस्वल्पभवैर्वा शिवगामिन इति सुखार्थिनः सम्यक्तदुपायवृत्त्योत्तरोत्तरं सुखमनुभवन्ति । इति प्रथमो मुनिप्रकारो मूलतो दशमश्च नरप्रकारः १०॥10 | अथ यथा भारण्डा द्विजीवा द्विमुखा एकोदराश्चेत्यादिलक्षगा महावपुषः पक्षिविशेषाः सदाप्यप्रमत्ताः स्वं स्वाश्रितांश्च |कियतो गिरिनदीसमुद्रादीन् दुरुलानुत्तारयन्तो यत्किञ्चित्पाशादिभयस्थानं शङ्कमानाः सर्वाऽग्राह्यप्रकारमत्युच्चैश्चरन्तः JainEduca For Private Personel Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy