________________
सू० वि० ॥१४१॥
ई" ॥ १॥ इति । त, धंभा कोहा पाय किस्नेहादिधम
कए उवसम अ। मणवयणकायजोगे, अपसत्थे लब्भए वोही ॥३॥ अपि च, अणुकंपकामनिज्जरवालतवंदाणविण- उपदेशर० यविभङ्गे। सञ्जोगविप्पओगे, वसणूसबइडिसक्कारे ॥४॥ विजे मिंठे तह इंदनागकय उन्नपुष्फसालसुए । सिवदुमदुरवणि-16 भाउगआभीरदसन्निलापुत्ते ॥ ५॥ एवंभूतस्य च भावस्याल्पेष्वेवाङ्गिप्वल्पकालमेव प्रादुर्भावोपलब्धेय॑क्तमेवाल्पत्वमिति ।।
किञ्च संपयालाभेत्ति, सम्पदिह मनुष्यभवादिः। यदागमः-"माणुस्सखित्तजाई कुलरूवारोगमाउअं बुद्धी । सवणुग्गहसolद्धा संजमो अ लोगंमि दुलहाई" ॥१॥ इति । तस्या लाभे, तथा विग्याइकमेत्ति, विघ्नानां धर्मेऽन्तरायभूतानामाल-10
स्यादीनामतिक्रमे । तदुक्तम्-"आलस्समोहवन्ना, थंभा कोहा पमाय किविणत्ता। भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ॥१॥ यद्वा विघ्नाः पृथग्धर्माणः पितृमात्रादयो धर्मद्वेषिणो वा अधिकस्नेहादिधर्माणो वा । अभ्यधिष्महि च"पिय १ माय २ वाच्च ३ भज्जा ४, सयण ५ धणा ६ सबलतिथि ७ मंति ८ निवा ९। नायर १० अहम ११ पमाया १२, परमत्थूभयाणि जीवाणं" ॥१॥ तेषां दाक्षिण्यादिवन्धनत्रोटनादतिक्रमे च यो लभ्यत इति प्राग्वत् । अत एव दुर्लभतरो धर्म इति ।
धर्म विभाव्येति सुदुर्लभं भवे, भवेयुरस्मिन्न हि ये प्रमादिनः । तेषामशेषाः सुखसम्पदः करे, स्फुरन्ति भावारिजयश्रिया सह ॥१॥ इति तपागच्छेशश्रीमु० मध्याधिकारे प्र०ऽशे धर्मदुर्लभताविचारनामा
॥१४१॥ प्रथमस्तरङ्गः॥
POOSSSSSS
JainEducation
For Private
Personal use only