SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ सू० वि० ॥१४१॥ ई" ॥ १॥ इति । त, धंभा कोहा पाय किस्नेहादिधम कए उवसम अ। मणवयणकायजोगे, अपसत्थे लब्भए वोही ॥३॥ अपि च, अणुकंपकामनिज्जरवालतवंदाणविण- उपदेशर० यविभङ्गे। सञ्जोगविप्पओगे, वसणूसबइडिसक्कारे ॥४॥ विजे मिंठे तह इंदनागकय उन्नपुष्फसालसुए । सिवदुमदुरवणि-16 भाउगआभीरदसन्निलापुत्ते ॥ ५॥ एवंभूतस्य च भावस्याल्पेष्वेवाङ्गिप्वल्पकालमेव प्रादुर्भावोपलब्धेय॑क्तमेवाल्पत्वमिति ।। किञ्च संपयालाभेत्ति, सम्पदिह मनुष्यभवादिः। यदागमः-"माणुस्सखित्तजाई कुलरूवारोगमाउअं बुद्धी । सवणुग्गहसolद्धा संजमो अ लोगंमि दुलहाई" ॥१॥ इति । तस्या लाभे, तथा विग्याइकमेत्ति, विघ्नानां धर्मेऽन्तरायभूतानामाल-10 स्यादीनामतिक्रमे । तदुक्तम्-"आलस्समोहवन्ना, थंभा कोहा पमाय किविणत्ता। भयसोगा अन्नाणा, वक्खेव कुऊहला रमणा ॥१॥ यद्वा विघ्नाः पृथग्धर्माणः पितृमात्रादयो धर्मद्वेषिणो वा अधिकस्नेहादिधर्माणो वा । अभ्यधिष्महि च"पिय १ माय २ वाच्च ३ भज्जा ४, सयण ५ धणा ६ सबलतिथि ७ मंति ८ निवा ९। नायर १० अहम ११ पमाया १२, परमत्थूभयाणि जीवाणं" ॥१॥ तेषां दाक्षिण्यादिवन्धनत्रोटनादतिक्रमे च यो लभ्यत इति प्राग्वत् । अत एव दुर्लभतरो धर्म इति । धर्म विभाव्येति सुदुर्लभं भवे, भवेयुरस्मिन्न हि ये प्रमादिनः । तेषामशेषाः सुखसम्पदः करे, स्फुरन्ति भावारिजयश्रिया सह ॥१॥ इति तपागच्छेशश्रीमु० मध्याधिकारे प्र०ऽशे धर्मदुर्लभताविचारनामा ॥१४१॥ प्रथमस्तरङ्गः॥ POOSSSSSS JainEducation For Private Personal use only
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy