SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ ஒாடு कामग्गी ॥१॥ इति । ततो मनुष्येष्वेव धर्मस्य विरत्यादेाभादल्पे क्षेत्रे इति सङ्गतमेवेति । एवमग्रेऽप्यागमविसंवादः परिहरणीयः। तथा कालेत्ति-अल्पे इति विशेषणस्य भावपदं यावदनुवृत्तेः अल्पे काले, कालश्चात्र भरतक्षेत्राद्यधिकृत्य विवक्षितः । स च सुषमसुषमादिः षोढा । तत्र विरत्यादिधर्म उत्सर्पिण्यां द्वयोः कालयोर्दुःषमसुषमायां सुषमायां च कियन्तं समयं यावद् अवसर्पिण्यां पुनस्त्रिषु सुषमदुःषमायामन्ते दुःषमसुषमायां दुःषमायां चलाभाद् दशकोटाकोटीसागरमितायामवसर्पिण्यामुत्सर्पिण्यां वा सागरकोटाकोट्यामेकस्यामेव लाभाद्वा स्वल्प एव काले लभ्यत इति योगः। एवमग्रेऽपि प्रतिपदं क्रियापदयोगः कार्यः । तथा चागमः- "सम्मत्तस्स सुअस्स य,पडिवत्ती छविहे वि कालंमि । विरई विरयाविरई, पडिवजइ दोसु तिसु वा वि॥१॥" यद्यप्यत्र पट्स्वपि कालेषु सम्यक्त्वश्रुतयोः प्रतिपत्तिरुक्ता, यतः सुषमसुषमादिष्वपि देशन्यूनपूर्वकोट्यायुःशेषा नराः सम्यक्त्वश्रुते प्रतिपद्यन्ते नाधिकायुःशेषाः । उक्तश्च चूर्णी-"सुसमसुसमाइसु पुछकोडिदेसूणाउसेसा पडिवजंतित्ति"दुःपमदुःषमारकेऽपि बिलवासिध्वपि सम्यक्त्वमात्रप्रतिपत्ता कश्चित् स्यादपीति, परं15 तथाप्यत्र विरत्यादेविशिष्टधर्मस्यैवाधिकृतत्वात्तस्य स्वल्पत्वाच्च न तेन व्यभिचारः शङ्कनीय इति । तथा अल्पे जीवे | हापथिव्यादिषु देवावसानेषु विविधेष्वपि जीवेषु गर्भजपर्याप्तभवसिद्धिकशुक्लपाक्षिककर्मभूमिजमनुष्यस्यैव तत्प्रतिप्रत्तेः।। तथा अल्पे भावे चेति, भावश्चात्र जागरत्वप्रवर्धमानशुभपरिमाणत्वादिः। तथा चागमः-निदाइभावओ विय, जागर |माणो चउण्हमन्नयरं ॥१॥ वड्डन्ते परिमाणे, पडिवज्जइ सो चउण्हमन्नयरं । एमेवऽवठियंमि वि, हायंति न किञ्चि पडिवजे ॥२॥ यद्वा दर्शनश्रवणादिर्भावः अनुकम्पाऽकामनिर्जरादि । तदुक्तम् “दिहे सुअमणुभूए, कम्माण क्खए ஓSOOOOOOOOOOOOOOOOO Jain Education inte For Private Personal Use Only M ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy