________________
:
@
मुनिसुन्दर सू०वि० ॥११४॥
@@
@@
SSEछ ®®®0000000000
स्पृहाः कर्मपरिणतिवशादेव वा मनुष्यगति प्रापुः । तत्र चैकः प्रथमः कुगुरूपदिष्टशास्त्रार्थभाविततयाऽभिगृहीतमिथ्यात्वी उपदेशर० दिग्मोहसमतत्त्वव्यामोहवान् पूर्वोक्तमिथ्याक्रियासु मनोवाक्कायधनादिवलवत्तया भृशमुधुक्तो विष्णुपुराणाधुक्तशतधनु-ला तरंग ४ पादिदृष्टान्तेभ्यो वेदपुराणाद्युक्तिभिश्च सञ्जातजिनधर्मद्वेषात् स्वज्ञानक्रियागर्वाच्च यक्षतुल्यं सम्यग्गुरुं तदुपदेशांश्च दूरतः। परिहारादिनाऽवगणय्य सर्वेभ्यः प्रागेवेष्टपुरसमं मोक्षं गन्तुं समुत्थितो निजज्ञानक्रियादिगर्वादिनाऽन्यदर्शनिसंसर्गालापजप्रायश्चित्तभिया वा मार्गमिलितसम्यक्पथिकतुल्यान् जैनमुनिश्राद्धादीन् सुमार्गमपृच्छन् यथा यथा प्रबलपादत्वरितगतिसमा अनन्तजीवपिण्डात्मकमूलकसेवालादिभोजनाग्निहोत्रयज्ञादिका मिथ्यात्वक्रियाः प्रबलाः कुरुते तथा तथा तज्जनितमहारम्भजीवघ तादिपापकर्मवशादश्वग्रीवनृपतिपुरोहितादिवदू गाढगाढ तरगाढतमदुःखमयकुमनुष्य तिर्यग्नरकादिकु-12 गतिपतितो दुर्लभबोधितयाऽनन्तभवारण्ये चतुरशीतिलक्षजीवयोनिषु भ्राम्यन् शिवपुरादू भृशं दूरवर्येव जायते । पुनरनन्तेन कालेन तत्रागामुकत्वात् “किरियावाई निअमा भविओ नियमा सुक्कपक्खीअंतो पुग्गलपरिअहस्स निमा सिज्झिहिइ, सम्मदिछी मिच्छादिछी वा हुज्जा ” इति दशाश्रुतस्कन्धचू[पासकप्रतिमाधिकारादिवचनात् क्रियारुचित्वेनावश्यं शिवगामितया यथाप्रवृत्त करणादुत्तीर्णोऽपूर्वकरणसूर्योदये स्वं भ्रान्तं मन्यमानोऽकामनिर्जरायोगादिना कथञ्चिन्मनुजभवं प्राप्य कर्मक्षयोपशमवशाजाततत्त्वान्वेषणश्रद्धो मिश्रादि(?)गुणस्थानकयोगादपगतदिग्मोहसममिथ्यात्वहेतुकतत्त्वव्यामोहः कथमपि यक्षसमं सद्गुरुं प्राप्य तदुपदेशबहुमानादवगतं ज्ञानादिमोक्षमार्ग तदनुगतसम्यगनुष्ठानादिना
॥११४॥ भजमान उत्कर्षतः पुद्गलपरावर्त्तमध्ये परेभ्यश्चतुभ्यो मित्रेभ्यः पश्चादनन्तेन कालेन स्वेष्ट पुरसमं मोक्षमवाप्नो तीति प्रथम
@@@
g@@
Jain Education
a
l
For Private Personel Use Only
GILarjainelibrary.org