SearchBrowseAboutContactDonate
Page Preview
Page 256
Loading...
Download File
Download File
Page Text
________________ 0 90000000000 पुरुषभावना । शतधनुर्नुपसम्बन्धः पुनरयम्-कापि पुरे राजा शतधनुः शैव्या पत्नी पतिव्रता । दम्पती परमवैष्णवी कार्तिक्यामुपोषितौ गङ्गायां स्नातौ सम्मुखमायान्तं पाखण्डिनं दृष्टवन्तौ । राजा तं स्वचापाचार्यमित्रत्वाद् गौरवादालापयत् , पत्नी तु तं दृष्ट्वा रविं ददर्श । ततः कालेन राजा मृत्वा वैदेशपुरे श्वा जज्ञे, पत्नी तु अनुमृता काशिराजसुता जातिस्मराजनि । सा यौवने पितरं वरं विलोकयन्तं निषेध्य ज्ञानेन ज्ञात्वा तत्र गत्वा तं शुनं वराहारैरपोषयत् । तं |चाट्रनि कुर्वन्तं सा प्राह-स्मरसि ? तीर्थस्नानादनु पाखण्ड्यालापेन मम चाटुकारः श्वा जातस्त्वम् । ततः स निर्विण्ण-1 स्त्यक्ताहारः शृगालोऽभूत् । तत्रापि तया तथैव जातिं स्मारित आहारं त्यक्त्वा वृको जज्ञे । एवं गृध्रः, काको, मयूरश्च । तत्र मयूरभवे च तया जनकनामनृपेण क्रियमाणाश्वमेधकतोरवभृथे कारितस्नानो मृत्वा जनकनृपस्य सुतोऽभूत् । ततस्तां पितृगृहे प्राप्तां तदादेशात् पितृप्रारब्धस्वयंवरे परिणीय भोगान् भुक्त्वा स्वर्गतः, सापि सहैव । तस्मात्पाखण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले, यज्ञादौ वापि दीक्षितः॥ १॥ एष पाखण्डिसंलापाद्दोषः प्रोक्तो मया द्विज!। तथाश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ २॥ क्रियाहानिहे यस्य, मासमेकं प्रजायते । तस्यावलोकना सूर्य, पश्येत मतिमान्नरः॥३॥ किं पुनर्यैस्तु संत्यक्ता, त्रयी सर्वात्मना द्विज !। पाखण्डभोजिभिः पापै—र्वेदवाक्यविरोधिभिः॥४॥ एते पाखण्डिनः पापा, न ह्येतानालपेद्बुधः। पुण्यं नश्यति संभाषादेतेषां तदिनोद्भवम् ॥५॥" विष्णुपुराणे तृतीयेशेऽष्टादशेऽध्याये। ___ अथ द्वितीयोऽबलपादभवद्दिग्मोहसमः कश्चित् भव्योऽनभिगृहीतमिथ्यादृष्टिः किञ्चिन्मार्गानुयायिमिथ्यादर्शनानुग +0000000000000000000000 3.२० Jain Education For Private Personel Use Only jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy