________________
0
90000000000
पुरुषभावना । शतधनुर्नुपसम्बन्धः पुनरयम्-कापि पुरे राजा शतधनुः शैव्या पत्नी पतिव्रता । दम्पती परमवैष्णवी कार्तिक्यामुपोषितौ गङ्गायां स्नातौ सम्मुखमायान्तं पाखण्डिनं दृष्टवन्तौ । राजा तं स्वचापाचार्यमित्रत्वाद् गौरवादालापयत् , पत्नी तु तं दृष्ट्वा रविं ददर्श । ततः कालेन राजा मृत्वा वैदेशपुरे श्वा जज्ञे, पत्नी तु अनुमृता काशिराजसुता जातिस्मराजनि । सा यौवने पितरं वरं विलोकयन्तं निषेध्य ज्ञानेन ज्ञात्वा तत्र गत्वा तं शुनं वराहारैरपोषयत् । तं |चाट्रनि कुर्वन्तं सा प्राह-स्मरसि ? तीर्थस्नानादनु पाखण्ड्यालापेन मम चाटुकारः श्वा जातस्त्वम् । ततः स निर्विण्ण-1 स्त्यक्ताहारः शृगालोऽभूत् । तत्रापि तया तथैव जातिं स्मारित आहारं त्यक्त्वा वृको जज्ञे । एवं गृध्रः, काको, मयूरश्च । तत्र मयूरभवे च तया जनकनामनृपेण क्रियमाणाश्वमेधकतोरवभृथे कारितस्नानो मृत्वा जनकनृपस्य सुतोऽभूत् । ततस्तां पितृगृहे प्राप्तां तदादेशात् पितृप्रारब्धस्वयंवरे परिणीय भोगान् भुक्त्वा स्वर्गतः, सापि सहैव । तस्मात्पाखण्डिभिः पापैरालापस्पर्शनं त्यजेत् । विशेषतः क्रियाकाले, यज्ञादौ वापि दीक्षितः॥ १॥ एष पाखण्डिसंलापाद्दोषः प्रोक्तो मया द्विज!। तथाश्वमेधावभृथस्नानमाहात्म्यमेव च ॥ २॥ क्रियाहानिहे यस्य, मासमेकं प्रजायते । तस्यावलोकना
सूर्य, पश्येत मतिमान्नरः॥३॥ किं पुनर्यैस्तु संत्यक्ता, त्रयी सर्वात्मना द्विज !। पाखण्डभोजिभिः पापै—र्वेदवाक्यविरोधिभिः॥४॥ एते पाखण्डिनः पापा, न ह्येतानालपेद्बुधः। पुण्यं नश्यति संभाषादेतेषां तदिनोद्भवम् ॥५॥" विष्णुपुराणे तृतीयेशेऽष्टादशेऽध्याये। ___ अथ द्वितीयोऽबलपादभवद्दिग्मोहसमः कश्चित् भव्योऽनभिगृहीतमिथ्यादृष्टिः किञ्चिन्मार्गानुयायिमिथ्यादर्शनानुग
+0000000000000000000000
3.२०
Jain Education
For Private Personel Use Only
jainelibrary.org