SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० ॥ १५३ ॥ 000000000000000000000 नगरदेशदाहाद्यपि चक्रुः, असत्येऽनेकेऽपि देवा विप्रतारयन्ति । तथाहि-कस्यापि यक्षस्य शुषिरप्रतिमायां केनापि उपदेशर रत्नादि गोपितं, यक्षश्च तल्लोभाद् गृहीत्वा शमीतरुकोटरे भारान्मया क्षिप्तमित्युक्त्वा धनिकं तत्र क्षिप्ते हस्ते सर्पदंशादमा- तरंग ५ रयदित्यादि बहुधा श्रूयते । अदत्ते निध्याद्यधितिष्ठन्ति परकीयमपि, मैथुने परकीया अपि देवाङ्गनाः कामयन्ते, परिग्रहस्तु विमानवनवापीक्रीडागिरिराजधानीनगरादीनाममित एव । एवं सुरा अप्यविरतपशावेवोपविशन्ति । तथा हर ईश्वरस्तिस्रः पुरोऽधाक्षीत्, जालन्धरदैत्यादिकोटिसङ्ख्यचमूवधब्रह्मशिरश्छेदादिना चामितां हिंसामकार्षीत् । जगत्संहाराधिकारी च “शैलेन्द्रप्रतिपाद्यमानगिरिजाहस्तोपगूढोल्लसद्रोमाञ्चादिविसंस्थुलाऽखिलविधिव्यासङ्गभङ्गाकुलः । आः ! शैत्यं तुहिनाचलस्य करयोरित्यूचिवान् सस्मितं, शैलान्तःपुरमातृमण्डलगणैर्दृष्टोऽवताद् वः शिवः ॥१॥” इत्यादिना असत्यं स्पष्टम् । तपस्वित्वे पार्वत्यामपि पुलिन्द्रीग्रहणबुद्ध्याऽदत्तादानं, कैलासालयकलत्रपुत्रप्रमथादिस्वीकारादिना परिग्रहाद्यपि स्पष्टमेव । कामश्च सर्वत्रिभुवनातिशायी समयब्रीडाद्यनपेक्षी युक्तायुक्तविचारशून्यस्तद्भक्तैरपि गीयते । तथाहि सर्व. दाप्यर्धाङ्गबद्धैव गौरी, द्वे वर्षसहस्र चाविश्रान्तं कामसेवा, कार्तिकेयोत्पत्तौ तापसीष्वपि सेवाभिलाषः, नारीरूपं हरिमपि चायं सिषेवे अतिस्मरमोहितः, तथा च हनुमदुत्पत्तिरित्यादि कियदुच्यते । अतः सोऽप्यविरतत्वविचारे कीटग"सूकरादिपतिमेवाध्यास्ते । एवं हरिरपि नित्यदैत्यवधोद्यतः "मधुधेनुकचाणूरपूतनायमलार्जुनाः। कालनेमिहयग्रीवशकटारिष्टकैटभाः ॥१॥सकेशिमुरासाल्वमैन्दद्विविदराहवः हिरण्यकशिपुर्वाणः कालेयो नरको बलिः ॥२॥ शिशुपालश्चास्य वध्या" ID॥१५३ ।। इत्यादिवचनात् असत्यमायादिप्रपश्चैर्दुर्योधनादिकुलक्षयकारी विष्णुपुराणप्रसिद्धदिक्पटादिरूपैः स्वाराधकानामेव दैत्यानां 0000000000000000000 C000 Jain Education in For Private Personel Use Only HDainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy