SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ जन्तून्, मला मृतकलाभवानीलब्धा गजान्तरादीनशालुब्धा ध्रियन्ते । गजा 00000000000000000000000 व्याघ्रसिंहसर्पादयोऽपि मांसाहाराः, खचराः श्येनगृध्रादयोऽपि मांसाहारा बहुधा हिंसाकारिणः, अक्रूरा गजहरिणादयोऽपि सच्चित्तवनस्पत्याद्याहारादिभिः परस्परवैरख्यादिनिमित्तयुद्धादिभिश्च हिंसाकारिणः। कामसेवाद्यासवास्तु “प्रायः स्वजाति-18 विष्ठासु, संमूर्च्छन्त्ययुगेन्द्रियाः । स्वजातिलालासु पुनर्मूर्च्छन्ति चतुरिन्द्रियाः ॥१॥ मूसिंज्ञानुभावेन, तेऽपि त्रिचतुरि-6 |न्द्रियाः। सेवन्ते जन्तवो जन्तून्, मला मृतकलाभवान् (मलान्मृतकलेवरान्)॥२॥ इतिवचनादसंज्ञिनां मैथुनसंज्ञानुभावा-1 दिना, संज्ञिनां तु वेदोदयादिना स्पष्टा एव । गजा हस्तिनीलुब्धा गजान्तरादीन् नन्ति, मत्स्या गलामिषलुब्धा नियन्ते,शा-1 ल्यादिकणलुब्धाः पक्षिणो जाले पतन्ति, हरिणसर्पगजादयो गीतवंशस्वरादिश्रवणरसलुब्धा ध्रियन्ते।गजाश्च हस्तिनीलुब्धाः, का गन्धलुब्धा भृङ्गकीटिकासादयः, आमिषलुब्धाः समुद्रान्तर्गतप्रतिसन्तापस्थलवासिजलमनुष्यबर्करभक्षणार्थ यन्त्रप्रविष्टा व्याघ्रादयश्च, रूपलुब्धाः शलभादयश्च नियन्तेऽपि । द्रव्यादिनिधिं च सो अधितिष्ठन्ति, निधौ खञ्जरीटा नृत्यन्ति, गौधेरकशिवादयश्च शब्दायन्ते, कीटिकाद्या अपि कणान् संगृह्णन्ति; इत्यतश्च स्पष्टा एव कामाद्यास्रवाः। एषां हिंसादिजनिता ह गतिरप्येवं 'थावरविगला निअमा, संखाउअतिरिनरेसु गच्छन्ति । तथा अस्सन्नि १ सरिसिव २ पक्खि ३ सीह ४ उरगि ५ त्थि ६ जंति जा छहिं । कमसो उक्कोसेणं, सत्तमपुढविं मणुअमच्छा ॥२॥ इत्येकेन्द्रियविकलेन्द्रियाः संमूछिमगर्भजतिर्यक्पञ्चेन्द्रियादयश्चेत्यनन्ता जीवा अविरतपङ्कावेवोपविशन्तीति । अथ च मनुष्या भिल्लपुलिन्द्रसैनिककैवर्ताकचाक्रिकादयोऽधमास्तथैवाष्टादशश्रेणिप्रश्रेणिजा मध्यमाः नृपामात्यादय उत्तमा अपि जैनधर्मविमुखास्तथैव हिंसाद्यासवप्रवर्तकत्वेनाविरतपडावेव । तथा सुरा अपि हिंसाद्यानवप्रवर्तका एव । तथाहि-हिंसायां द्वैपायनदण्डकामरादयो 000000000000000000000000 गला निअमा, संखापा अपि कणान संगृह्णन्तिः इत्यसो अधितिष्ठन्ति, नि, Jain Education a l For Private Personal Use Only www.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy