SearchBrowseAboutContactDonate
Page Preview
Page 475
Loading...
Download File
Download File
Page Text
________________ ॐeको चेत्यादि । जिननमनदानसामायिकादिः स्वल्प एव कश्चिदू धर्मो भावशुद्धिविशेषेण बहुगुणः, स्वर्गापवर्गादिफलप्रदत्वात् यथा दुर्गतनार्याः सिन्दुवारकुसुमैः श्रीवीरपूजापरिणामः, जीर्णश्रेष्ठिनो दानपरिणामः, मूलदेवस्य कुल्माषप्रदानं चन्दनायाश्च, सङ्गमकस्य सकृत् परमान्नप्रदानं, श्रीपुण्याढ्यनृपस्य प्राग्भवे ऋषिनेत्रात् कण्टकापनयनं, केसरिचौरस्य सामायिक, श्रीशीतलाचार्यस्य कृतिकर्मानुष्ठानं चेत्यादि । सङ्गमकमूलदेवयोर्दानस्यानन्तरं तादृक्समृद्धिराज्यादिदायित्वेऽपि सिद्धिसुखफलपर्यवसायित्वेन महाफलत्वं ज्ञेयम् २।कश्चित् पुनर्धर्मःसुवहुबहुद्रव्य(व्यय)साधितत्वेन बहुदिनसेवितत्वेन वहुकष्टमयत्वेन वा, परमल्पगुणो भावविशुद्धिरहितत्वेनाल्पभोगसुखादिफलत्वात् , प्रतिदिनलक्षसुवर्णदातृश्रेष्ठिलक्षभोज्यकारयितृविप्रादयस्तामलिऋषिकोणिकनृपप्राग्भवतापसादयश्चात्रोदाहरणम् , तेषां भावशुद्धिराहित्यं च सम्यग्धर्माधर्मपात्रापात्रजीवादितत्त्वपरिज्ञानविकलत्वेनेति ३। चतुर्थो धर्मः श्रीजैनतीर्थयात्राप्रासादनिर्मापणादिः, तादृक्तपःकष्टानुष्ठानादिर्वा बहुः प्रागुक्तहेतोः, बहुगुणश्च भावशुद्धिविशेषेण विहितः सन् स्वर्गापवर्गादिफलत्वात् । यथा श्रीभरतचक्रिप्रभृतीनां, श्रीकुमारपालश्रीवस्तुपालमन्त्र्यादीनां, श्रीवीरप्राग्भवलक्षवर्षावधिनिरन्तरमासक्षपणकृन्नन्दनमहर्पिप्रभृतीनां चेति ४|| । अथेयमेव चतुर्भङ्गी पापमाश्रित्य भाव्यते, यथा-किञ्चित् पापं स्वल्पं दुर्वचनमात्रादिजन्मत्वात् स्वल्पजीवहिंसादिभवत्वाद्वा, स्वल्पफलं च स्वल्पयैवाविशुद्ध्या क्रोधादिरूपया विहितत्वेनाल्पस्यैवाशुभफलस्य दानात्। यथा-'त्वं किं शूलायां क्षिप्ताऽभूः? 'तव किं करौ च्छिन्नावभूताम् ?' इति वचसी मातृपुत्रयोः, 'परक्षेत्रे प्रविष्टान् पथिकान् वीक्ष्य मरक्षेत्रे यद्यमी प्रवेशमकरिष्यन् तदाऽमूनहं वटशाखायामुदलम्बयिष्यम्' इत्यादिवचांसि मित्रादीनां, क्षुलं प्रति क्रोधोमण्डूकीक्षपकस्य, सु-1 இருருருருOேCE Jain Education in colla For Private Personel Use Only Mainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy