________________
06090093 Eoo
|जनः, किश्च अनया मूर्त्या त्वं राजपुत्रवद्भासि, तत्किमिदं पाखण्डमारब्धम् ? क्लीवा भिक्षामाद्रियन्ते, तन्मुश्चैतत् , मम 5 माण्डलिको भव, जात्यमश्वमारोह, मद्दत्तं देशं भुश्व, जन्मनः फलमादत्स्व, तपांसि यातना, संयमो भोगवञ्चनम् , क्रिया बालक्रीडा, तति कष्टं करोषि ? नास्त्यात्मा यस्तपःफलं भोक्ष्यते । किञ्च-मा मंस्था मामविचारकं, यन्मे माता तव श्राविकाऽभूत्, पिता तु नास्तिकः । माता कृपाधर्म मामाशिषत् , पिताऽपि स्वधर्मम् । उभयोरपि वल्लभोऽभूवम् । |अन्त्यसमये जननीमभाणिषम् त्वया कृपामूलो धर्मो विहितस्तेन स्वर्गे यास्यसि, त्वं मां बोधयेः, यथार्ह कृपामूलं |धर्म करोमि । प्रान्तकाले जनकमप्यवादिषम्-त्वं यदि नास्तिकधर्म कृत्वा नरके यायास्तदा मम कथयेर्यथा तं त्यजामि। अथात्यन्तवलभस्यापि मे न किञ्चित्ताभ्यामभाणि, तेन मया निश्चितं “धर्मजन्यः स्वर्गः पापजन्यो नरकश्च न स्त" इति ।। तत आत्मनोऽपि सत्तायां मया परीक्षा कृता । तथाहि-एकश्चौरः सकलोऽपि सकलशः कारितः, परं नात्मा क्वापि दृष्टः । एकः पुनर्जीवन हतश्च तोलितः, परं मानं तदेव जातं, न तु लेशेनापि न्यूनमधिकं वा । पुनरेकश्चौरो जीवन्नेव लोह
मञ्जूषायां क्षिप्तः, तद्द्वारं पिधाय मुद्रित नीरन्ध्रितं च । कतिचिद्दिनान्तरे गवेषितं द्वारमुन्मुद्य तावत्तत्र मृतश्चौरः । का तत्कलेवरे कृमयश्चोत्पन्नाः । जीवप्रवेशनिर्गमद्वारं तु नाभूत् । तेन निश्चितम्-"नास्ति जीवोऽपि” तेन नाविचारित
कार्यस्मि । अथ श्रीसूरिरूचे-अहमप्यविचारितकारी नास्मि । नाऽऽजीविकार्थ व्रतं स्वीकृतं, किन्तु तत्त्वार्थ, सावधानः शृणु-श्रुत्वाग्निमरणेः काष्ठे, तन्मया खण्डशः कृतम्। न च दृष्टो महाराज!, तन्मध्ये क्वापि पावकः॥१॥ मूर्तिमन्तोऽपि सन्तोऽपि, दृश्यन्तेऽर्था न यन्नप!। तदमूर्तस्य जीवस्या-ऽदर्शने किं विरुध्यते ? ॥ २॥ विशिष्टज्ञानयोगेन, परं दृश्येत
DODO499990000000000
-
Jain Education
For Private & Personel Use Only
Imdjainelibrary.org