________________
उपदेशर तरंग
मुनिसुन्दर त्तत्र गतः। श्रीगुरुणा प्रतिबोधं विभाव्याऽऽलापितः, तस्य हृदयगतोऽर्थः कथितस्ततश्चमत्कृतःस श्रीसम्यक्त्वमूलं धर्म प्रति-1 सू० वि००
पेदे न्यमन्त्रयत च श्रीगुरून्-अस्मदीया पुरी पावनीया, तत्र भूयान् वो लाभो भावी। नास्तिकोऽप्यस्मन्नृपो युष्मत्पाचे धर्म | ॥७३॥
भोत्स्यते, युष्मदागमे तत्र धर्मस्य साम्राज्यं भावि, यद्यष्माकमीदृशी लब्धिदृश्यत इति । गुरुभिवर्तमानयोगेनेति प्रतिपनम् । क्रमाद्विहरन् श्रीकेशिगणधरः श्वेतम्बिकाया उद्याने समवासरत् । मन्त्रिणं प्राक्सङ्केतिता उद्यानपालाः श्रीगुर्वागममज्ञापयन् । हृष्टो मन्त्री स्थानस्थित एव नृपाद विभ्यन्नतवान् । अचिन्तयच्च-यदि नृपो गुरुमायान्तं ज्ञास्यति | तदाऽवज्ञां करिष्यति । तत्प्रथममेव गुरुपायें केनाप्युपायेन नृपं नयामि। ततोऽश्ववाहनिकां(कया)गुरूद्यानासन्नं नीतः। तत्र |श्रान्तो राजा च्छायातरोरधो विश्रान्तः।क्षणात्स्वस्थीभूतो मधुरध्वनिमाकोऽऽह-हे मन्त्रिन् ! कस्यायं ध्वनिः, मन्यूचे-न वाझ, पर पादोऽवधायंतां, वनरामणीयकमीक्ष्यते। ततोऽग्रे बहजनमध्ये मुनिगणपरिवृतं धमेमाख्यान्तं गुरुं हटा मन्त्रिणमप्राक्षीत्-किमसी मुण्डो रारटीति ? कदा चागतोऽयं पश्यतोहरः? पाखण्डी सम्प्रत्येव निःसार्यताम् , अन्यद्देशवन्मामापादस्मद्दशमाप, यदमी अङ्गल्यामर्पितायां बाहं गिलन्ति । ततो मन्त्री नृपाज्ञया कतिचित्पदानि गत्वा व्यावृत्त्य क्ष्मापमाह-देव ! एवं निष्कास्यमानोऽसौ देशान्तरं गतो लोकानां पुरो वक्ष्यति-"प्रदेशिनृपो मूखशेखरो, न किञ्चिद्वात्त, प्रत्युत गुणिनामवज्ञां करोति” तदयं वादेन जित्वा निःसार्यते यथा भग्नदर्पः पलायितो याति । त्वत्पुरो वाक्यतिराप वक्तु न क्षमः, किमयं वराका, इत्युत्साहितो राजा तत्र गत्वा प्रोचिवान-हे आचार्य ! कदागतोऽसि ? लाअधुनेवेति सोऽवदत् । तत आसनमासितावुभावपि । राजोचे-आचार्य ! का का धूर्तविद्याऽभ्यस्ता यया मोहितोऽयं
00000000000000000
60000000000000000000
॥७३॥
Jan Educh an internet
For Private & Personal use only
WELiainelibrary.org