SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर तरंग ४ 0000000000000000000 फलं धर्मस्येति'. ततः समाधाने यत्न करोमीत्यगमद् ग्राम, लेभे च पूजां भक्तजनेभ्यः, कियद्भिर्दिनैर्लब्धं च द्रव्यं, ज्ञात-1 स्वरूपैश्च धूतैः प्रारब्धः परिचयः, गतस्तद्विश्वासम् , आख्यातश्च स्वाभिमतः समाधानमूलो धर्मस्तत्पुरः, लब्धोपायैश्च तैर्गणिकाढौकनादिप्रयोगेणापहृतं तद्धनं, ज्ञातश्च लोकनिर्घाटितश्चेति. एवं श्रुतमात्रग्राही वचनभावार्थानालोचकः शास्त्रोपदेशानामनहः. यदुक्तं-विचारसारा अपि शास्त्रवाचो, भूद्वैगृहीता विफलीभवन्ति । मितंपचग्राम्यदरिद्रदाराः, कुर्वन्त्युदारा अपि किं कदाचित् ॥१॥ये चाऽविषयज्ञाऽविशेषज्ञाऽमतिमच्छून्यादयोऽप्ययोग्या ग्रन्थान्तरेषु प्रतिपादितास्तेऽप्येतेष्वन्तर्भवन्ति इति न पृथगुक्ता इति । नानाविधानयोग्यानिति मत्वा धर्मस्वमुपदिशत। योग्येष्वेव यतः स्यात्, सुलभा भावारिविजयश्रीः॥१॥ ॥ इति चतुर्थस्तरङ्गः समाप्तः॥ OOOOOOGGGGGGGOOGாருரு Jain Education na For Private & Personel Use Only A j ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy